
अमेरिकीवायुसेना इराणसीमायाः समीपे स्वस्य युद्धविमानानां सेना प्रेषितवती यत् इराणस्य समीचीनं उत्तरं दातुं शक्नोति। सऊदी अरब-इराक्-देशयोः इराण-देशस्य आक्रमणानां खतरान् दृष्ट्वा अमेरिका-देशेन एतत् पदं कृतम् अस्ति । पूर्वं सऊदी अरबदेशेन इरान् आक्रमणस्य योजना कृता इति प्रकाशितम्।
अमेरिकादेशः इरान्-देशस्य सीमायाः समीपे युद्धविमानानि प्रेषितवान्
सऊदी अरब-इराक्-देशयोः ईरानी-सैन्य-आक्रमणस्य धमकी, अमेरिका-कार्य्ये
अमेरिकादेशः फारसखातेः वायुस्थानकात् इरान् प्रति युद्धविमानानि उड्डीयत
सऊदी अरबदेशः अमेरिकादेशं चेतवति स्म यत् इरान् आक्रमणस्य योजनां करोति इति
सऊदी अरबदेशे इराणस्य सैन्यप्रहारस्य धमकीमध्ये अमेरिकादेशः फारसखाते स्थितस्य स्वस्य वायुसेनास्थानकात् इरान् प्रति युद्धविमानानि उड्डीयत। अमेरिकनमाध्यमेन प्रकाशितं यत् सप्ताहान्ते अमेरिकादेशस्य केन्द्रीयकमाण्डेन एतानि युद्धविमानानि ईरानीसीमायाः समीपे प्रेषितानि। पूर्वं सऊदी अरबदेशेन अमेरिकादेशः चेतवति स्म यत् इराणदेशः तस्मिन् इराक्-देशे च आक्रमणस्य योजनां करोति इति । इराणी-क्षेपणास्त्रैः, ड्रोन्-यानैः च आक्रमणस्य धमकीविषये विश्वसनीयसूचनाः प्राप्य अमेरिकीसैन्येन स्वस्य सतर्कतास्तरं उन्नतम् अस्ति ।
इदानीं व्हाइट हाउस् राष्ट्रियसुरक्षापरिषद् इत्यनेन उक्तं यत् सा अस्य खतराणां विषये चिन्तिता अस्ति तथा च खाड़ीराष्ट्रस्य सऊदी अरबस्य निरन्तरं सम्पर्कं कुर्वती अस्ति। इदानीं अमेरिकादेशेन इराणस्य धमकीविषये सूचनानां पुष्टिः न कृता। न केवलम् एतत्, अमेरिकनयुद्धविमानानाम् उड्डयनस्य विषये व्हाइट हाउस् इत्यनेन किमपि सूचना न दत्ता । केन्द्रीयकमाण्डस्य प्रवक्ता जो बुचिओ अवदत् यत्, “सऊदी अरबदेशेन सह दीर्घकालीनरणनीतिकसैन्यसाझेदारी प्रति वयं प्रतिबद्धाः स्मः।”
सऊदी अरबदेशे एफ-२२ युद्धविमानं नियोजितम्
अमेरिकादेशेन कस्मिन् अपि स्थाने स्वस्य युद्धविमानानि उड्डीयन्ते वा इति अद्यापि न ज्ञायते तथापि अमेरिकादेशे फारसखाते बहुसंख्याकाः युद्धविमानाः नियोजिताः सन्ति अस्मिन् सऊदी अरबदेशे स्थितानि एफ-२२ युद्धविमानानि अपि सन्ति । इदानीं इरान्-देशः सऊदी अरब-देशे इराक्-देशे वा आक्रमणस्य योजनां कुर्वन् अस्ति इति अङ्गीकृतवान् । इरान् इत्यनेन उक्तं यत् एते आरोपाः निराधाराः, मिथ्या च सन्ति। पूर्वं अमेरिकीमाध्यमेन इरान् इराक्-सऊदी-अरब-देशयोः उपरि आक्रमणं कृत्वा स्वदेशे प्रचलति प्रदर्शनात् जनानां ध्यानं विचलितुं शक्नोति इति प्रकाशितम् आसीत् ।
इरान्देशे सेप्टेम्बरमासस्य मध्यभागात् आरभ्य हिजाबस्य विरुद्धं प्रबलः विरोधः अभवत् । अमेरिका, इजरायल्, सऊदी अरबदेशः च एतत् हिजाब-विरोधं प्रेरयन्ति इति इरान्-देशः बहुवारं आरोपितवान् । एतत् एव न, पूर्वीय-इराक्-देशे कुर्दि-सैनिकदलानां उपरि इरान्-देशः अपि अनेकानि भयानक-आक्रमणानि कृतवान् । अद्यकाले इरान्-देशः अपि रूसदेशाय घातक-ड्रोन्-क्षेपणास्त्र-आपूर्तिविषये विवादं प्राप्नोति । तस्मिन् एव काले रूस-चीन-देशयोः सह इरान्-देशस्य सामीप्यम् अपि महतीं वर्धिता अस्ति ।