-डॉ.दिलीप अग्निहोत्री
भारतं कदाचित् विश्वगुरुः आसीत् । आङ्ग्लकालपर्यन्तं विश्वव्यापारे भारतस्य प्रमुखः भागः आसीत् । प्राचीनभारते ज्ञान-विज्ञानस्य, शैक्षणिकसंस्थानां च अनेकाः केन्द्राणि आसन् । विश्वस्य प्राचीनतमा सभ्यतासंस्कृतिः भारतस्य अस्ति । विगत अष्टवर्षेषु देशस्य नेतृत्वं राष्ट्रगौरवस्य अस्याः भावनायाः अनुरूपं कार्यं कुर्वन् अस्ति । तानि तत्त्वानि पुनरुत्थापितानि सन्ति, येन भारतं विश्वगुरुत्वेन अलङ्कृतम्। अद्यत्वे अपि भारतस्य विकासस्य पूर्णा सामर्थ्यं वर्तते इति न संशयः । देशस्य वर्तमाननेतृत्वेन एतां सामर्थ्यं स्वीकृतम् अस्ति । अस्मिन् क्रमे एव बाधकतत्त्वानि चिह्नितानि सन्ति । लौकिकराजनीतेः नाम्ना देशः आत्मगर्वहीनः कृतः । परिवाराधारितदलानां अपि एतादृशी
राजनीतिः रोचते स्म । परन्तु अधुना देशे राष्ट्रगर्वः प्रवर्तते। प्रधानमन्त्री नरेन्द्रमोदी लालदुर्गस्य प्राचीरात् विकसितभारतस्य कृते पञ्चव्रतानां महत्त्वं रेखांकितवान्। भारतीयधरोहरस्य विषये अस्माभिः गर्वः करणीयः। वैश्विकसमस्यानां समाधानं भारतीयचिन्तनद्वारा सम्भवति। भारतं लोकतन्त्रस्य जननी अस्ति। एतदपि देशेन गर्वः करणीयः। दासतायाः किमपि लेशं दूरीकर्तुं, धरोहरस्य, एकतायाः च गर्वः, स्वकर्तव्यनिर्वहणं च सर्वेषां दायित्वम् अस्ति । एतेन भारतं विकसितं कर्तुं शक्यते। पञ्चप्राणे स्वशक्तिं, संकल्पं, सामर्थ्यं च केन्द्रीक्रियितुं आवश्यकम्।
भारतस्य विकासस्य मार्गे भ्रष्टाचारः, पारिवारिकविवादः च बृहत्तमाः बाधकाः सन्ति । देशस्य प्रत्येकस्मिन् संस्थायां परिवारवादस्य पोषणं कृतम् अस्ति । विश्वस्तरीयक्रीडास्पर्धासु देशस्य क्रीडकाः पूर्वापेक्षया अधिकानि पदकानि प्राप्नुवन्ति । नरेन्द्रमोदी इत्यनेन सम्यक् उक्तं यत् एताः प्रतिभाः पूर्वं भारते अपि आसन्, परन्तु भजनवादस्य कारणात् ताः उद्भवितुं न शक्तवन्तः। भारतस्य विकासस्य मार्गे भ्रष्टाचारः द्वितीयः बृहत्तमः बाधकः अस्ति । अस्मिन् अपि अधिकांशः आरोपाः परिवारवादीदलेषु भवन्ति । नरेन्द्रमोदी उक्तवान् यत् भ्रष्टाचारः दीमकवत् देशं खोखलं करोति। देशेन तेन सह युद्धं कर्तव्यं भविष्यति। ये देशं लुण्ठितवन्तः ते लुण्ठितं धनं प्रतिदातुम् इति सर्वकारस्य प्रयासः एव। मोदीसर्वकारेण व्यवस्थायां व्यापकाः सुधाराः कृताः।चत्वारिंशत् कोटिजनधनलेखाः उद्घाटिताः। विगत अष्टवर्षेषु
प्रत्यक्षलाभान्तरणद्वारा आधार, मोबाईल इत्यादीनां आधुनिकव्यवस्थानां उपयोगेन देशस्य द्वौ लक्षौ कोटिरूप्यकाणि गलतजनानाम् हस्ते न गन्तुं निवारितानि। भारतस्य विकासाय आत्मनिर्भरः अभियानः अपि सहायकः सिद्धः भवति । अस्मिन् निजीक्षेत्रस्य भूमिका अपि महत्त्वपूर्णा अस्ति । पीएलआई योजनानां माध्यमेन वयं विश्वस्य निर्माणशक्तिकेन्द्राः भवेम। मेक इन इण्डिया इत्यस्य कृते जनाः भारतम् आगच्छन्ति। मोदी लालदुर्गस्य प्राचीरात् विकसितस्य भारतस्य पञ्चप्राणस्य घोषणां कृतवान् आसीत् । पञ्चप्राणद्वारा भारतं विकसितदेशं कर्तुं प्रतिज्ञां ग्रहीतुं आह्वानं कृतवान् आसीत् । देशं विकसितभारतत्वेन अग्रे नेतुम्, दासतायाः सर्वान् लेशान् उन्मूलनं कर्तुं, भारतस्य धरोहरस्य गौरवं कर्तुं, देशस्य एकतां अखण्डतां च सुदृढं कर्तुं, देशप्रति नागरिकानां कर्तव्यं च सुदृढं कर्तुं संकल्पः ‘पञ्चप्राण’-मध्ये अन्तर्भवति ।
अद्यैव हिन्दुस्तानसमाचारबहुभाषिकसमाचारसंस्था तथा इन्दिरागान्धी राष्ट्रियकलाकेन्द्रेण संयुक्तरूपेण प्रधानमन्त्रिणः ‘पञ्चप्राण’ इति सन्देशं जनसामान्यं प्रति आनयितुं जनसामान्यं च जनान् प्रति जागरूकतां आनयितुं ‘दीपोत्सवः पञ्चप्राणः’ इति कार्यक्रमस्य श्रृङ्खला आरब्धा अमरकालस्य कृते।आसीत्। ‘पञ्चप्राण’ गृहीत्वा प्रतिदिनं पञ्चसप्ततिशतानि दीपाः प्रज्वलिताः आसन्। कार्यक्रमस्य आदर्शवाक्यं ‘एक दीप राष्ट्र के नाम’ इति आसीत् । अस्मिन् त्रिदिवसीयकार्यक्रमे प्रधानमन्त्रिणा पञ्चसत्रेषु घोषितं ‘पञ्चप्राण’ केन्द्रे स्थापयित्वा पञ्च
विषयाः व्याख्यानसत्रं च आयोजितम्। एतेषु विषयेषु वक्तारः विभिन्नेषु सत्रेषु स्वविचारं प्रकटितवन्तः। संत अतुल कृष्ण महाराज, केरल राज्यपाल आरिफ मोहम्मद खान, विचारक, विचारक एस. साहित्य-संगीत-कला-क्षेत्रेण सह सम्बद्धाः बहवः जनाः स्व-विचारं प्रकटितवन्तः, यथा गुरुमूर्तिः, राष्ट्रीयस्वयंसेवक-संघस्य अखिल-भारतीय-प्रचार-प्रमुखः सुनील-अम्बेकरः ।
एकतायाः एकतायाः च सिद्धान्तः भारतीयसंस्कृतेः प्राणः इति सूचितम् । आधुनिकवैज्ञानिकाः तत् ईश्वरकणत्वेन सिद्धवन्तः । भारतीयवैज्ञानिकाः पूर्वमेव उक्तवन्तः यत् द्रव्ये चैतन्ये च ईश्वरः अस्ति। यस्य शक्तिः अस्ति सः सत्यम्। वाक्-विचार-कर्म-बलेन दिव्यं भावयित्वा भवन्तः प्रत्येकं संकटं अतिक्रान्ताः भविष्यन्ति। अतुलकृष्णभारद्वाजः अवदत् यत् प्रधानमन्त्रिणा दत्तं पञ्चप्राणं पञ्चमहाभूतम् अस्ति। एकतां ज्ञातुं सत्यं ज्ञातव्यं रामस्य नाम एव सत्यम्। मूलतः चैतन्यं यत् प्रकटयति तत् सत्यम्। प्रत्येकं कणेषु ईश्वरं पश्यन्तु, तदा पञ्चप्राणः आरभ्यते। ईश्वरः भारतं सुन्दरतमं देशं कृतवान्। भारते षट् ऋतवः सन्ति । प्रत्येकसंस्कृतेः जनाः स्वजलवायुनानुसारं जीवेयुः । आसुरीज्ञानं दिव्यज्ञानं भङ्गयितुं योजयितुं च कार्यं करोति। सर्वेषां सुखकामना एव भारतं विकसितं भारतम् इति उच्यते। तदा एव भारतं विश्वगुरुः भविष्यति।
आरिफ मोहम्मदः अवदत् यत् अनेकानि सभ्यताः भारते आक्रमणं कृत्वा अत्र शासनं कृत्वा अस्मान् सभ्यतां कृतवन्तः इति गर्वं कुर्वन्ति। सत्यं तु एतत् यत् यदा ताः सभ्यताः बर्बराः आसन् तदा ते जीवनस्य मार्गं अन्विषन्ति स्म, तस्मिन् समये भारतस्य भूमिः ज्ञानसम्पदः आधारेण ‘सुवर्णपक्षी’ आसीत् । पुरा भारतं ‘सुवर्णपक्षी’ नासीत् यतोहि अस्माकं अपारं धनं आसीत्, परन्तु वयं ज्ञानस्य केन्द्रम् आस्मः।
भारतीयदर्शनस्य मतं यत् यः ज्ञानं प्राप्तवान्, सः ब्रह्म प्राप्तवान्, सः एतत् धनं भागं ग्रहीतुं क्षुधां जागरयति। केचन जनाः वदन्ति यत् सः भारतं शासनं कृत्वा ताजमहलं, लालदुर्गं दत्तवान्, तेषां ज्ञातव्यं यत् अरबदेशे हजरत मुहम्मदः पैगम्बरः बहुकालपूर्वं उक्तवान् यत् भारतभूमितः ज्ञानस्य शीतलवायुः प्रवहति। पुरा अस्माकं ज्ञानस्य, धनस्य दानम् आसीत्। विश्वस्य विद्वांसः विश्वस्य इतिहासस्य विषये यत्किमपि लिखितवन्तः, तस्य बृहत् भागः प्रथमं भारतस्य विषये रचितः पठितः च । भारत एव एकमात्रः देशः यः ज्ञानप्रज्ञाप्रवर्धनार्थं प्रसिद्धः अस्ति।
एस गुरुमूर्तिः अवदत् यत् घण्टायाः आवश्यकता अस्ति यत् वयं भारतं अवगच्छामः। ‘पञ्चप्राण’ इति विचारः तदा एव साकारः भविष्यति यदा वयं भारतस्य विषये प्रसृतं भ्रमं दूरं कुर्मः। भारतं यथा वयं जानीमः प्रचार-आधारितः अस्ति। अस्माकं भारतस्य गौरवपूर्ण-इतिहासस्य विषये वयं अनभिज्ञाः स्मः। भारतं न केवलं आध्यात्मिकशक्तेः दृष्ट्या समृद्धः आसीत्, अपितु अर्थशास्त्रस्य, विज्ञानस्य, सामाजिकव्यवस्थायाः विषयेषु अपि, यूरोपादिसभ्यताभ्यः अग्रे आसीत् । भारतस्य आर्थिकव्यवस्था अतीव प्रबलः आसीत्, धर्मस्य नाम्ना कदापि न मारयति स्म । अस्माकं विश्वस्य जनसङ्ख्यायाः अष्टादशप्रतिशतं, पृथिव्याः भूमिक्षेत्रस्य द्वौ प्रतिशतं च अस्ति तथा च अस्माकं
विश्वे सर्वाधिकं पशुधनं वर्तते। मांससेवनस्य जगति वयं न्यूनतमानां मध्ये स्मः। स्वामी चिन्मायानन्द न्यासस्य प्रमुखः स्वामी प्रकाशानन्दः अवदत् यत् अस्माकं वेदेषु शास्त्रेषु च कर्तव्यनिर्वहणस्य ज्ञानं यथा यथा द्वारे द्वारे प्राप्यते तथा तथा अस्माकं समाजः सशक्तः भविष्यति। सशक्तः समाजः सशक्तं विकसितं च राष्ट्रं निर्माति। नागरिकत्वेन अस्माकं कर्तव्यं यत् अस्माकं परितः समाजस्य च समस्यानां कृते केवलं सर्वकारस्य प्रशासनस्य च उपरि आश्रिताः न भवेम, अपितु एकीकृताः भवेयुः, मार्गे प्रत्येकं आव्हानं च सामना कुर्मः |. जीवने किं किं कर्तव्यं किं न कर्तव्यमिति अस्माकं वेदेषु विस्तृतं ज्ञानं वर्तते। वेदेषु दत्तं कर्तव्यज्ञानं धर्मशास्त्रं कथ्यते। अतः वेदपठनम् आवश्यकम्। राष्ट्रसंस्कृतेः आधारः कर्तव्यबोधस्य आधारेण भवति ।
निर्वासनदिने श्रीरामः जगत् निश्चलं कर्तुं प्रतिज्ञां कृतवान् आसीत् । इति कर्तव्यभावः । कर्तव्यपूर्णता अतीव महत्त्वपूर्णा अस्ति। अनेन सह भारतं पुरा वैभवं प्रति आगमिष्यति। अस्माकं डीएनए एकम् अस्ति। हिन्द-हिन्दु-हिन्दुत्वस्य कारणेन एव जगति शान्तिः अस्ति। इन्द्रेशकुमारः उक्तवान् यत् भारतं तीर्थ-उत्सव-मेला-भूमिः अस्ति। तीर्थाः, उत्सवाः, मेलाः च एकतायाः, एकतायाः च मार्गः भवन्ति । ते अस्मान् वस्त्रं, रोटी, छतम्, संस्कारं च ददति, अतः भारतीयमानवता जीवनमूल्यं च सर्वोत्तमम् अस्ति। कोटिकोटिजनाः रोजगारं, मेलाभ्यः, उत्सवेभ्यः च रोटिकां प्राप्नुवन्ति । कुटीर-उद्योगाः प्रोत्साहिताः भवन्ति । समानगोत्रं डीएनए च कृत्वा अपि यदि कंसः राक्षसः इति उच्यते स्म तर्हि श्रीकृष्णः ईश्वरः अभवत् । वयं स्वधर्मं परिवर्तयितुं शक्नुमः, अस्माकं पूर्वजान् परिवर्तयितुं न शक्नुमः। भोगे आदरः भवितुमर्हति, पूजा न भवितुमर्हति। त्यागे पूजा भवति। तेन बलेन भारतं विश्वगुरुः अभवत् । वयं गूढतायाः संसारः न स्मः, वयं क्रमस्य, त्यागस्य, सेवायाः
च समाजः स्मः। अस्माभिः जगतः नेतृत्वं कर्तव्यम्। कर्म चरित्रं च तत् शुभाशुभं वा इति निर्णयं करोति। ईसाईधर्मस्य इस्लामधर्मस्य च मध्ये बहु भेदः अस्ति । प्रत्येकं समूहः स्वदेशेन परिचितः भवति । अस्माकं देशस्य पञ्च नामानि सन्ति, शेषेषु एकमेव। माता जन्मभूमिश्च स्वर्गादपि गरीयसी। सुनील अम्बेकरः अवदत् यत् विश्वस्य अनेके देशाः विचारानाम्, शक्तिः, धर्मस्य आधारेण अस्मान् विभक्तुं प्रयतन्ते। आक्रमणकारिणः अपि अस्माकं समाजस्य विभाजनार्थं भाषा-जाति-संस्कृतेः उपरि आक्रमणं कृतवन्तः तथापि अस्माकं एकता अक्षुण्णः एव अभवत् । अस्मिन् अस्माकं उत्सवानां महती भूमिका अस्ति। अत एव अस्माकं उत्सवान्, उत्सवान्, संस्कृतिं च नाशयितुं ये प्रयतन्ते तेषां निवारणं कर्तव्यम् । उपभाषायां, भाषायां, जातिषु, धर्मे, वेषे च भिन्नाः सन्तः अपि वयं एकाः स्मः, एतत् एकता च एकतायाः सूत्रम् अस्ति।
भारतस्य संस्कृतिः संयोगस्य, एकत्र बन्धनस्य संस्कृतिः अस्ति। सः अवदत् यत् अस्माकं कलाः अपि अस्माकं उत्सवेन, उत्सवेन सह सम्बद्धाः सन्ति। विश्वविद्यालय अनुदान आयोगेन सर्वेभ्यः उच्चशिक्षणसंस्थाभ्यः आग्रहः कृतः यत् ते ‘पञ्चप्राण’ इत्यस्य अनुसरणं कृत्वा शिक्षाव्यवस्थायां समानभावनाम् अवशोषयन्तु। उच्चशिक्षाव्यवस्थायां पर्यावरणस्य कृते ‘पञ्चप्राण’ इत्यस्य भावनां जीवनशैलीमिशनं च आत्मसातस्य उपायानां विषये कार्यं कुर्वन्तु। अस्मिन् विषये कृताः क्रियाकलापाः यूजीसी-संस्थायाः विश्वविद्यालय-क्रियाकलाप-निरीक्षण-पोर्टल्-मध्ये साझाः कर्तुं शक्यन्ते ।
लेखकः स्वतन्त्रः भाष्यकारः अस्ति