-पुष्परंजन
पूर्वाग्रहः अनुमानस्य आधारेण भवति । प्रधानमन्त्रिणः प्रियनेतृणां विषये एकः धारणा आसीत् यत् तस्य बहवः निकटमित्राः सत्तां त्यक्तवन्तः । नेतन्याहू, ट्रम्प इत्यस्मात् आरभ्य शिन्जो अबे इत्यस्मै सर्वाणि नामानि तस्मिन् सूचौ सन्ति। यदा इजरायल-निर्वाचने बिबी-उपनाम-नाम्ना लोकप्रियः बेन्जामिन-नेतन्याहू-इत्यनेन विजयः प्राप्तः इति वार्ता प्रसारिता तदा प्रथमं मनसि आगतं यत् पूर्वाग्रहाः न स्थास्यन्ति इति परन्तु, स्वस्य प्रतिकाररूपेण मोदी वक्तुं आरब्धवान् यत् यदि नेतन्याहू पुनः सत्तां प्राप्नोति तर्हि ट्रम्पः अपि विशालबहुमतेन पुनः आगमिष्यति।
यदि कोऽपि अस्य परिणामस्य विषये सर्वाधिकं उत्साहितः अस्ति तर्हि सः प्रधानमन्त्री मोदी एव अस्ति। मोदी-बीबीयोः युगलं विश्वप्रसिद्धम् अभवत् । २०२१ तमस्य वर्षस्य जूनमासस्य २ दिनाङ्के यदा इजरायल्-देशे सामान्यनिर्वाचनं भवति स्म तदा बेन्जामिन-नेतन्याहू-महोदयः विजयं प्राप्य एव भारतं गमिष्यामि इति प्रतिज्ञां कृतवान् आसीत् । एषा कामना तेषु दिनेषु न साकारिता । एवं २०१८ तमस्य वर्षस्य जनवरी-मासस्य १४ दिनाङ्के नेतन्याहू षड्-दिवसीय-भ्रमणार्थं दिल्ली-नगरम् आगतः । २००३ तमे वर्षे इजरायलस्य प्रधानमन्त्रिणः भारतस्य प्रथमा यात्रा आसीत् । विगत अष्टवर्षेषु दक्षिणपक्षीयविचारधारास्तरस्य द्वयोः देशयोः मध्ये बहु ‘जनानाम् जनसम्पर्कः’ अभवत्, द्विपक्षीयरणनीतिकसाझेदारी अपि वर्धिता अस्ति।
२०२१ तमस्य वर्षस्य जूनमासस्य २ दिनाङ्कस्य अनन्तरं ये परिणामाः आगताः तेषु इजरायल्-देशे अष्टानां घटकदलानां सर्वकारः निर्मितः । मित्रराष्ट्रानां शीर्षनेतारः क्रमेण प्रधानमन्त्री भवितुं सूत्रं स्वीकृतवन्तः । नूतनसर्वकारे यामिनापक्षस्य प्रमुखः नफ्ताली बेनेट् २०२३ तमस्य वर्षस्य सितम्बरमासपर्यन्तं प्रधानमन्त्रिपदं धारयितुं, तदनन्तरं २०२५ तमस्य वर्षस्य नवम्बरपर्यन्तं जयर् लापिड् इत्यनेन पीएमरूपेण कार्यं कर्तव्यम् आसीत् एतत् सूत्रं तदापि व्यावहारिकरूपेण सफलं न दृश्यते स्म । नफ्ताली बेनेट् २०२१ तमस्य वर्षस्य जूनमासस्य १३ दिनाङ्के प्रधानमन्त्री अभवत्, परन्तु २०२२ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं एव सर्वकारं चालयितुं शक्नोति स्म ।
२०२२ तमस्य वर्षस्य जूनमासस्य ६ दिनाङ्के पश्चिमतटक्षेत्रे भूमिषु आवासेषु च यहूदिनः लाभं जनयति इति सेटलर-कानूनस्य विस्तारस्य प्रस्तावः संसदे ५८, ५२ च अन्तरेण पतितः तत्कालीनगठबन्धनस्य अरबरामपक्षस्य द्वौ सांसदौ, वामपक्षीयमेरेत्ज्पक्षस्य एकः सांसदः च अस्य प्रस्तावस्य विरुद्धं मतदानं कृतवान् । यदि तत्रत्याः संसदः नेसेट् इत्यनेन अनुमोदितः स्यात् तर्हि इजरायलमूलस्य प्रायः पञ्चलक्षं जनाः लाभं प्राप्नुयुः स्म । पश्चिमतटे पूर्वजेरुसलेमदेशे च २५० एतादृशाः बस्तयः सन्ति, यत्र सप्तदशकात् आरभ्य ६,८३,५५३ जनाः स्थायीनिवासार्थं युद्धं कुर्वन्ति । एतेषां जनानां कब्जा अवैधः इति प्यालेस्टिनीपक्षः वदति। इजरायलस्य राजनीतिषु आवासः आवासः च प्रमुखः विषयः अभवत्, यः तस्य दक्षिणपक्षीयविचारधारायां इन्धनरूपेण कार्यं करोति ।
एवं २०२२ तमस्य वर्षस्य एप्रिलमासस्य ६ दिनाङ्के धर्मनिरपेक्षगठबन्धनसर्वकारः अल्पसंख्यकरूपेण न्यूनीकृतः, यदा यामिनापक्षस्य सांसदः इदित् सिलमैन् सर्वकारात् निवृत्तः अभवत् । संयुक्त अरबसूची इव दलः अपि पश्चिमतटे प्यालेस्टिनीजनानाम् हत्यां कृत्वा अल अकसा मस्जिदसङ्कुलस्य विनाशं कृत्वा गठबन्धनात् निवृत्तः अभवत् तत्कालीनप्रधानमन्त्री नफ्ताली बेनेट् इत्यनेन २० जून दिनाङ्के संसदस्य (नेसेट्) विघटनस्य प्रस्तावः कृतः, यतः संसदे अनेके विधेयकाः पारिताः न अभवन् । प्रस्तावस्य अनुमोदनं जूनमासस्य ३० दिनाङ्के अभवत्, २०२२ तमस्य वर्षस्य जुलैमासस्य १ दिनाङ्के निर्वाचनपर्यन्तं कार्यवाहकप्रधानमन्त्रीरूपेण अवशिष्टस्य दायित्वं जयर् लापिड् इत्यस्मै समर्पितं याइर् लापिड् इत्यनेन २०१२ तमे वर्षे केन्द्रवादीदलस्य यश आतिदस्य स्थापना कृता । याइर् लापिड् इत्यस्य दलं ‘यश आतिद्’ धर्मनिरपेक्षमध्यमवर्गस्य अधिवक्ता इति मान्यतां प्राप्तवान् अस्ति ।
इजरायल्-देशे धर्मनिरपेक्ष-सर्वकारः आसीत् इति वक्तुं वस्तुतः प्रथम-परिक्रमे सत्तायाः आज्ञा एकस्य पुरुषस्य हस्ते दत्ता यस्य अतीते ज्ञायते यत् सः बेन्जामिन-नेतन्याहू-अपेक्षया चतुर्पदं अधिकं चरम-दक्षिणपक्षीयः अभवत् न्यू राइट् पार्टी इत्यस्य नेता नफ्ताली बेनेट् एकदा बेन्जामिन नेतन्याहू इत्यस्य अतीव समीपस्थः इति मन्यते स्म । २०१३ तः २०१९ पर्यन्तं सः प्रवासीकार्याणां मन्त्री आसीत्, तदनन्तरं २०२० तमे वर्षे नफ्ताली अपि च रक्षामन्त्रालयः आसीत् । नफ्ताली बेनेट् गृहमन्त्री आसीत् तदा अरब-प्यालेस्टिनी-देशयोः विनाशं कृत्वा कुख्यातः अभवत् । विश्लेषकाः प्रथमदिनात् एव संशयं कर्तुं आरब्धवन्तः यत् स एव व्यक्तिः प्रधानमन्त्रीरूपेण सर्वेषां दलसमुदायस्य जनानां सह सर्वकारं चालयिष्यति इति।
गुरुवासरे रात्रौ विलम्बेन निर्गतं निर्वाचनपरिणामं दृष्ट्वा वयं नेतन्याहूशिबिरे ‘लैण्ड्स्लाइड् विजयः’ इति अपि वक्तुं न शक्नुमः। लिकुड्, ज़ायोनिस्ट् शासनं, संयुक्त तौराह यहूदीधर्मः इत्यादीनां दक्षिणपक्षीयगठबन्धनानां १२० सीटयुक्ते नेसेट्-पक्षे ६४ आसनानि प्राप्तानि सन्ति । चतुर्भिः आसनैः एव विपक्षः पृष्ठतः इति यावत् । इजरायलस्य नूतने ६५ सदस्यीयगठबन्धनसर्वकारे ४० विधायकाः दृश्यन्ते ये रूढिवादी यहूदीजनाः सन्ति। चतुर्णां दलानाम् गठबन्धनसर्वकारे त्रयः रूढिवादीः इति घोषिताः भवन्ति । एतेषु सेफार्डिक-समर्थक-यहूदीनां शासक-दलः, यः राजनीतिषु महिलानां सहभागिता न इच्छति, द्वितीयः रोमन-साम्राज्यस्य स्वप्नदर्शन-अश्के-नाजी-यहूदीनां ‘संयुक्त-तोराह-यहूदीधर्मः’, तृतीयः पक्षः च ‘धर्म-जायोनिज्म’ इति । , यस्य नेतृत्वं रब्बी मेयरः करोति।कहाने, नेतन्याहू इत्यस्य लिकुड् दलः एतेभ्यः त्रयेभ्यः कियत् करोति? अयं प्रश्नः भविष्याय त्यजामः।
अस्मिन् निर्वाचने सर्वाधिकं हानिः महिलाप्रतिनिधिभिः एव अभवत् । ६५ आसनानां गठबन्धनसर्वकारे महिलासांसदाः केवलं १२.३१ प्रतिशतं भविष्यन्ति, तत्रत्याः सभ्यरूपेण दृश्यमानस्य समाजस्य विषये प्रश्नान् उत्थापयति। केवलं अष्टौ महिलासांसदाः एव सत्तायां सन्ति, पञ्च लिकुड्-पक्षस्य, त्रयः धार्मिक-जायोनिज्म-(त्कुमा-तः प्रख्याताः)-पक्षस्य च । पूर्वं नफ्ताली बेनेट्-यार् लापिड् गठबन्धनसर्वकारे मन्त्रिमण्डले सप्तमहिलानां अतिरिक्तं २४ महिलासांसदाः आसन् । इजरायले महिलाः ५०.१९ प्रतिशतं, पुरुषाः च ४९.८१ प्रतिशतं भवन्ति इति रोचकम् । यस्मिन् देशे पुरुषाणाम् अपेक्षया प्रायः ३४ सहस्राणि अधिकाः महिलाः सन्ति, तस्मिन् देशे संसदे तेषां प्रतिनिधित्वस्य स्थितिः दर्शयति यत् समाजः राजनैतिकदृष्ट्या कियत् निरुद्धः अस्ति भारतीयराजनीत्याः विद्यालये तेभ्यः पाठः ग्रहीतव्यः वा ? नेतन्याहू पुनः सत्तां प्राप्य भारतम् आगमिष्यति। द्विपक्षीयव्यापारः यः १९९२ तमे वर्षे २० कोटि डॉलरः आसीत् सः २०२१-२२ तमे वर्षे ७ अरब ८६ मिलियन डॉलरपर्यन्तं वर्धितः अस्ति । बीबी-मोदीयोः युग्मीकरणं तत् अग्रे नेष्यति, निश्चिन्ताः भवन्तु।
लेखकः ईयू-एशिया न्यूज़ नव देहली संपादक: अस्ति ।