
मध्यप्रदेशे बोर्डपरीक्षाः अधुना फरवरीमासे स्थाने मार्चमासे भविष्यन्ति। मार्चमासे दशमकक्षा-द्वादश-परीक्षायाः समय-सारणी निर्गताः भविष्यन्ति।दशम-द्वादश-कक्षायाः व्यावहारिकपरीक्षाः केवलं फरवरीमासे एव भविष्यन्ति।
पूर्ववर्षेषु इव अस्मिन् समये मध्यप्रदेशे फेब्रुवरीमासस्य स्थाने मार्चमासे एव बोर्डपरीक्षाः भविष्यन्ति। एताः परीक्षाः मार्चमासस्य प्रथमदिनात् ३१ दिनाङ्कपर्यन्तं भविष्यन्ति।
विद्यालयशिक्षामन्त्री इन्दरसिंहका परमारः कथयति यत् बोर्डपरीक्षाः समये एव क्रियन्ते।अस्मिन् समये छात्राणां व्यावहारिकपरीक्षाः फेब्रुवरीमासात् एव गृह्यन्ते। व्यावहारिकपरीक्षाणाम् अनन्तरं मार्चमासात् एव बोर्डपरीक्षाः भविष्यन्ति। वस्तुतः माध्यमिकशिक्षामण्डलेन अक्टोबर्-मासस्य तृतीये दिने फरवरीमासे परीक्षाः करणीयाः इति आदेशः निर्गतः आसीत् । 13 फरवरीतः 10वीं कक्षा 12वीं च बोर्डपरीक्षां कर्तुं क्रमेण घोषणा कृता।अधुना मार्चमासे परीक्षासञ्चालनस्य तिथिः शीघ्रमेव प्रकाशिता भविष्यति।
मध्यप्रदेशे बोर्डपरीक्षासञ्चालनसम्बद्धे बोर्डस्य सामान्यनिकायस्य सभायां सदस्यैः फरवरीमासे परीक्षासञ्चालनस्य विरोधः कृतः आसीत्, फरवरीमासे परीक्षायाः आयोजनस्य कारणात् परीक्षार्थिभ्यः समयः न प्राप्यते स्म अध्ययनं कर्तुं । तदनन्तरं विद्यालयशिक्षामन्त्री इन्दरसिंहपरमारेण सह सभायां परिवर्तनविषये निर्णयः कृतः अस्ति। अस्मिन् समये दशम-द्वादश-कक्षायाः बोर्ड-परीक्षासु १८ लक्षाधिकाः अभ्यर्थिनः उपस्थिताः भविष्यन्ति ।
ज्ञातव्यं यत् मध्यप्रदेशे प्रथमवारं २०२२ तमे वर्षे फेब्रुवरीमासे बोर्डपरीक्षाः अभवन् ।१६ फेब्रुवरीतः दशमस्य १२वीं च कक्षायाः परीक्षाः कृताः । ६० वर्षाणाम् इतिहासे प्रथमवारं फेब्रुवरीमासे परीक्षाग्रहणस्य प्रयोगः सफलः अभवत् । कोविड् इत्यस्य कारणात् प्रथमवारं केवलं समये परीक्षाणां संचालनार्थं मार्चमासात् पूर्वं परीक्षाः सम्पन्नाः सन्ति।