
सर्वोच्चन्यायालयेन झारखण्ड उच्चन्यायालयस्य आदेशः निरस्तः
सर्वोच्चन्यायालयेन मुख्यमन्त्री हेमन्तसोरेनस्य तस्य भ्रातुः बसन्तसोरेनस्य निकटमित्राणां च कृते शेल्कम्पनीयां अवैधं अर्जनं निवेशयन्तः पट्टे आवंटनस्य विरुद्धं याचिकायां निर्णयः दत्तः।
सर्वोच्चन्यायालयेन झारखण्डस्य मुख्यमन्त्री हेमन्तसोरेनस्य राज्यसर्वकारस्य च झारखण्डस्य उच्चन्यायालयस्य आदेशस्य विरुद्धं अपीलस्य अनुमतिः दत्ता। सर्वोच्चन्यायालयेन निर्णयः कृतः यत् शेल् कम्पनीषु पट्टे आवंटनस्य निवेशस्य च अन्वेषणं याच्य दाखिलः पीआईएलः निर्वाहयोग्यः नास्ति। सर्वोच्चन्यायालयेन उच्चन्यायालयस्य आदेशस्य विरुद्धं राज्यसर्वकारेण, हेमन्तसोरेनेन च दाखिलस्य एसएलपी-इत्यस्य अनुमतिं दत्त्वा झारखण्ड-उच्चन्यायालये दाखिलः पी.आइ.एल.
सूचयामः यत् अगस्तमासस्य १७ दिनाङ्के सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः यू.यू.
आवाम् सूचयामः यत् आवेदकः शिवशंकरशर्मा इत्यनेन मुख्यमन्त्री हेमन्तसोरेनस्य विरुद्धं झारखण्ड उच्चन्यायालये जनहितमुकदमं दाखिलम् आसीत् यत् सः स्वस्य निकटसहकारिभिः खननपट्टे, शेलकम्पनीषु निवेशं च गलत्रूपेण आवंटितवान् इति।
सरकारः हेमन्तसोरेन् च याचिकायाः निर्वाहयोग्याः न इति विषयं उत्थापितवन्तौ । एतत् श्रुत्वा उच्चन्यायालयेन उभयोः याचिकयोः निर्वाहयोग्यं मन्यते स्म । पश्चात् उच्चन्यायालयस्य निर्णयस्य सर्वकारेण हेमन्तसोरेनेन च सर्वोच्चन्यायालये आव्हानं कृतम् ।