विश्वस्य देशानाम् दृष्टिः अधुना लिथियम-खनिजस्य उपरि वर्तते, यत् श्वेत-सुवर्णम् इति अपि प्रसिद्धम् अस्ति । अस्य कृते चीन-ऑस्ट्रेलिया-देशयोः निवेशकाः पूर्वमेव पङ्क्तिबद्धाः सन्ति । लिथियमखनिजनिक्षेपाः चिली, अर्जेन्टिना, बोलिविया, आस्ट्रेलियादेशेषु सन्ति यत्र चीनदेशः अधुना प्रविशति ।
मुख्यविषयाणि
चीनदेशः श्वेतसुवर्णस्य दौडस्य नेतृत्वं कर्तुम् इच्छति
अर्जेन्टिनादेशस्य लवणमैदानेषु अरबौ निवेशः अभवत्
बैटरी-मध्ये लिथियमस्य उपयोगः भवति, भविष्यस्य निधिः
दक्षिण-अमेरिकादेशस्य अर्जेन्टिनादेशस्य विदेशमन्त्री चीनदेशस्य खानिकम्पनी तिब्बत-समिट-रिसोर्सेस्-इत्येतत् देशे लिथियम-अन्वेषण-परियोजनाद्वये २.२ अरब-डॉलर्-निवेशं करिष्यति इति पुष्टिं कृतवान् शङ्घाई-नगरस्य एषा कम्पनी अर्जेन्टिनादेशे १०,००० कार्यस्थानानि सृजति इति शुक्रवासरे प्रकाशितेन वक्तव्ये उक्तम्। सम्प्रति विश्वे लिथियमविषये स्पर्धा प्रचलति । अधिकांशदेशाः अस्मिन् बहुमूल्ये खनिजस्य निवेशं कर्तुम् इच्छन्ति । एकविंशतिशतकस्य ‘बृहत्तमः निधिः’ इति कथ्यते, यः भविष्ये स्वच्छ ऊर्जायाः बृहत्तमः स्रोतः सिद्धः भवितुम् अर्हति ।
शङ्घाईनगरे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शने तिब्बत-शिखर-सम्पदां अध्यक्षः जियान्रोङ्ग-हुआङ्गः अर्जेन्टिना-राजदूतेन सबिनो वाका-नर्वाजा-इत्यनेन सह योजनाः साझां कृतवान् इति अर्जेन्टिना-मन्त्रालयेन उक्तम्। योजनायाः अन्तर्गतं चीनीयसंस्था साल्टाप्रान्ते सालार डी डायब्लोस् परियोजनायां प्रायः ७० कोटि डॉलरं निवेशयिष्यति । आगामिवर्षात् आरभ्य ५०,००० टन बैटरी-श्रेणीयाः लिथियमकार्बोनेट्-उत्पादनं भविष्यति इति अपेक्षा अस्ति ।
चीनदेशः लवणक्षेत्रेषु कोटिरूप्यकाणि क्षिपति
तदतिरिक्तं शेषं १.५ अब्ज डॉलरं साल्टानगरे स्थिते अरेज्जारो लवणक्षेत्रे संयंत्रस्य निर्माणार्थं उपयुज्यते इति रूसस्य समाचारसंस्थायाः आरटी इत्यस्य वार्ता अस्ति। २०२४ तमे वर्षे ५०,००० तः १,००,००० टनपर्यन्तं लिथियमकार्बोनेट् इत्यस्य उत्पादनं भविष्यति इति अपेक्षा अस्ति । चीनदेशः लिथियमस्य वैश्विकदौडस्य अग्रे गन्तुं एतेषु लवणक्षेत्रेषु अरबौ डॉलरं पातयति। अर्जन्टीना, बोलिविया, चिली च ‘लिथियमत्रिकोणस्य’ भागाः सन्ति यत्र विश्वस्य प्रायः ५४ प्रतिशतं श्वेतखनिजं वर्तते ।
‘श्वेतसुवर्णस्य’ शीघ्रं वर्धमानमागधा।
अर्जेन्टिना-देशस्य खनन-उद्यमीसङ्घस्य (CAEM) प्रतिवेदनानुसारं अर्जेन्टिना-देशः आस्ट्रेलिया-चिली-चीन-देशयोः पश्चात् विश्वे चतुर्थः बृहत्तमः लिथियम-उत्पादकः अस्ति बैटरी निर्मातुं लिथियमस्य उपयोगः भवति, येन विद्युत्वाहनानां शक्तिः भवति । लिथियमं काष्ठापेक्षया लघुतरं भवति । बीबीसी-संस्थायाः प्रतिवेदनानुसारं तस्य मूल्येषु वर्षे चतुर्गुणाधिकं वृद्धिः अभवत् । इदं ‘श्वेतसुवर्णम्’ इति अपि कथ्यते यत् विद्युत्कारयोः उपयोगः भवति । भविष्ये पेट्रोलस्य विकल्पः भवितुम् अर्हति अतः अस्य माङ्गल्यं तीव्रगत्या वर्धमाना अस्ति ।