प्रवेशेषु, सरकारीनौकरीषु च आर्थिकदृष्ट्या दुर्बलवर्गेभ्यः १० प्रतिशतं आरक्षणं प्रदातुं १०३ तमे संवैधानिकसंशोधनस्य वैधतां चुनौतीं दत्तवन्तः याचिकासु सर्वोच्चन्यायालयेन महत्त्वपूर्णं निर्णयं दत्तम्।
सर्वोच्चन्यायालयेन ईडब्ल्यूएस आरक्षणस्य समर्थनं कृतम् अस्ति। न्यायालयेन संविधानविरुद्धं न आहूतम्। आरक्षणं 10 प्रतिशतं प्राप्स्यति एव EWS आरक्षणं सर्वोच्चन्यायालये चुनौतीं दत्तम् आसीत् यदि 50 प्रतिशतात् अधिकं आरक्षणं भवति। सर्वोच्चन्यायालये केन्द्रसर्वकारस्य महती विजयः इति मन्यते ।
सर्वोच्चन्यायालयस्य एतस्य आदेशस्य अनन्तरं अधुना उच्चजातीयानां आर्थिकाधारेण १० प्रतिशतं आरक्षणं प्राप्यते एव। समर्थने त्रयः न्यायाधीशाः निर्णयः सर्वोच्चन्यायालयस्य पञ्चन्यायाधीशपीठेन संविधानस्य १०३ संशोधनकानूनस्य २०१९ वैधतायाः समर्थनं कृतम्। यस्मिन् सामान्यवर्गस्य कृते १०% EWS आरक्षणं प्रदत्तम् अस्ति। पञ्चसु न्यायाधीशेषु त्रयः अस्य अधिनियमस्य समर्थनस्य पक्षे निर्णयं दत्तवन्तः, न्यायाधीशद्वयं तु असहमतिम् अकरोत् ।
पीठस्य न्यायाधीशाः दिनेशमहेश्वरी, बेला त्रिवेदी, जेबी परदीवाला च ईडब्ल्यूएस संशोधनस्य समर्थनं कृतवन्तः। यदा तु भारतस्य मुख्यन्यायाधीशः उदय उ ललितः न्यायाधीशः रविन्द्रभाट् च अस्मिन् विषये मतभेदं गतवन्तौ। ईडब्ल्यूएस संशोधनस्य धारणस्य पक्षे निर्णयः ३:२ अनुपातेन कृतः ।
तत्कालीन महान्यायवादी केके वेनुगोपाल, सॉलिसिटर जनरल तुषार मेहता च सहितस्य वरिष्ठवकीलानां तर्कं श्रुत्वा सर्वोच्चन्यायालयेन २७ सितम्बर् दिनाङ्के कानूनीप्रश्ने स्वस्य निर्णयः आरक्षितः आसीत् यत् ईडब्ल्यूएस आरक्षणेन संविधानस्य मूलभूतसंरचनायाः उल्लङ्घनं कृतम् अस्ति वा इति।
शिक्षाविदः मोहनगोपालः १३ सितम्बर् दिनाङ्के पीठस्य समक्षं अस्य विषयस्य तर्कं कृतवान् आसीत् । ईडब्ल्यूएस कोटासंशोधनस्य विरोधं कुर्वन् सः आरक्षणस्य अवधारणां ‘पृष्ठद्वारेण’ नाशयितुं प्रयत्नः इति उक्तवान् । पीठे न्यायमूर्ति दिनेश महेश्वरी, न्यायाधीश एस रविन्द्र भाट, न्यायाधीश बेला एम त्रिवेदी, न्यायमूर्ति जे.बी.
तमिलनाडुपक्षे उपस्थितः वरिष्ठः अधिवक्ता शेखरनाफाडे इत्ययं ईडब्ल्यूएस-कोटा-विरोधं कृतवान् आसीत् यत् आर्थिकमापदण्डाः वर्गीकरणस्य आधारः न भवितुम् अर्हन्ति इति।
यदि शीर्षन्यायालयः एतत् आरक्षणं समर्थयितुं निर्णयं करोति तर्हि इन्दिरा सावहनी (मण्डल) इत्यस्य निर्णयस्य पुनर्विचारः कर्तव्यः भविष्यति। अपरपक्षे तदानीन्तनः महान्यायवादी, महान्यायवादी च संशोधनस्य दृढतया रक्षणं कृतवन्तौ यत् तस्य अन्तर्गतं प्रदत्तं आरक्षणं भिन्नम् इति । सः उक्तवान् आसीत् यत् सामाजिकरूपेण आर्थिकरूपेण च पिछड़ावर्गस्य (SEBCs) कृते ५० प्रतिशतं कोटा तस्य छेदनं विना दत्तम्। अतः संशोधितप्रावधानेन संविधानस्य मूलभूतसंरचनायाः उल्लङ्घनं न भवति इति सः उक्तवान् आसीत्। केन्द्रसर्वकारेण कतिपयानि याचिकाः दाखिलानि आसन् यत्र विभिन्नेभ्यः उच्चन्यायालयेभ्यः अनुरोधः कृतः यत् ते ईडब्ल्यूएस कोटाकानूनं चुनौतीं दत्तवन्तः लम्बितप्रकरणाः निर्णयार्थं सर्वोच्चन्यायालये स्थानान्तरयन्तु इति। केन्द्रेण १०३ तमे संवैधानिकसंशोधनकानूनस्य माध्यमेन प्रवेशे, सरकारीसेवासु च आर्थिकदृष्ट्या दुर्बलवर्गस्य आरक्षणस्य प्रावधानं कृतम् अस्ति।