दिने दिने देहल्याः वायुना प्रदूषणं वर्धमानम् अस्ति। यस्य कारणात् सम्पूर्णे एनसीआर-मध्ये श्वसनं कठिनं भवति। दूषितवायुः बहवः घातकाः पदार्थाः सन्ति, ये शरीरे प्रविश्य फुफ्फुसान् दूषयन्ति । परन्तु वायुप्रदूषणस्य खतरनाकाः पदार्थाः शरीरात् अपसारयितुं शक्यन्ते वा ? आम्, स्वास्थ्यविशेषज्ञाः ४ प्रदूषणविरोधी आहारपदार्थाः खादितुम् सल्लाहं दत्तवन्तः, ये शरीरात् प्रदूषितपदार्थान् बहिः निष्कासयन्ति।
शरीरात् वायुप्रदूषणं दूरीकर्तुं किं कर्तव्यम् ?
वायुप्रदूषणस्य दुष्प्रभावं निवारयितुं प्रत्येकं कठोरपरिहारं अस्माभिः स्वीक्रियताम्। वायुप्रदूषणं, धुन्धं च अनेके खतरनाकाः पदार्थाः सन्ति, येन फुफ्फुसस्य, हृदयस्य, शरीरस्य अन्ये च अङ्गानाम् क्षतिः भवति । एतस्य जैविकक्षतिस्य परिहाराय प्रतिदिनं ४ आहाराः अवश्यं खादितव्याः ।
वायुप्रदूषणस्य कारणम्
सीडीसी-संस्थायाः अनुसारं ईपीए-संस्थायाः वायुप्रदूषणस्य मुख्यकारणत्वेन केचन खतरनाकाः पदार्थाः सूचीबद्धाः इति सीडीसी-संस्थायाः सूचना अस्ति । एते पदार्थाः (प्रदूषकाः) पर्यावरणस्य मिश्रणं कुर्वन्ति, येन वायुः प्रदूषितः भवति, शरीरस्य अङ्गानाम् क्षतिः च भवति । इव-
कार्बन मोनोआक्साइड्
सीसम्
नाइट्रोजन आक्साइड
ओजोन इति
गन्धकडाय-आक्साइड्
बेंजीन इति
कणद्रव्यं, पीएम इत्यादिना अपि ज्ञायते ।
1. वायुप्रदूषणार्थं खाद्यानि : क्रूसिफेरस शाकानि
क्रूसिफेरस शाकानि; एषः एकः प्रकारः शाकः अस्ति, यस्मिन् हरितपत्रयुक्ताः मूलशाकाः च यथा ब्रोकोली, फूलगोभी, गोभी, केला, पैक् चोय इत्यादयः सन्ति । स्वास्थ्यविशेषज्ञानाम् मते एतेषु क्रूसिफेरसशाकेषु सल्फोराफेन् भवति, यत् शरीरात् बेन्जीन् इति खतरनाकं पदार्थं दूरीकर्तुं साहाय्यं करोति । एतेन सह एतेषु शाकेषु विटामिन-सी, बीटा-कैरोटीन् च प्रचुरं भवति, येन रोगप्रतिरोधकशक्तिः वर्धते, शरीरं च रोगमुक्तं भवति
2. सनबीजानि – सनबीजानि लाभाः
वायुप्रदूषणस्य दुष्प्रभावं निवारयितुं सनबीजानि खादितव्यानि । सनबीजेषु फाइटोएस्ट्रोजेन्, ओमेगा-३ मेदः अम्लानि च समृद्धानि सन्ति । अनेकेषु अध्ययनेषु दृष्टं यत् एतानि बीजानि खादित्वा धूमस्य कारणेन दम्मारोगिषु एलर्जी-प्रतिक्रिया न्यूनीभवति । भवन्तः प्रतिदिनं २ चम्मच सनबीजानि रात्रौ यावत् सिञ्चन्ति, प्रातःकाले खादन्ति च।
3. वायुप्रदूषणे किं खादितव्यम्- आम्ला
आम्ला (Benefits of Amla) इति महान् प्रदूषणविरोधी आहारः अस्ति । अस्मिन् विटामिन-सी-युक्तं भवति, यत् वायुतले विद्यमानैः घातकपदार्थैः कोशिकक्षतिं निवारयति । अत एव वायुप्रदूषणस्य मध्ये प्रतिदिनं शाकस्य रसेन सह मिश्रितं १ गूजबेरी पिबन्तु।
4. वायुप्रदूषणनिवारणम् : करक्यूमिनस्य पूरकम्
हल्दीयां कर्क्यूमिन् भवति, यत् वायुप्रदूषणस्य खतरनाकं प्रभावं शोथं निवारयति । परन्तु क्षीरेण वा जलेन वा मिश्रितं हल्दीमात्रेण वायुप्रदूषणस्य प्रभावः निवारयितुं न शक्यते । प्रदूषणस्य कारणेन फुफ्फुसस्य संक्रमणं न भवेत् इति भवन्तः प्रतिदिनं ५०० मिग्रा कर्क्यूमिनस्य पूरकं सेवनीयाः । एतेन सह प्रदूषणविरोधी खाद्यहल्दी अपि आहारस्य अन्तः समावेशयितुं शक्नुवन्ति ।
अस्वीकरणम् : अयं लेखः केवलं सामान्यसूचनार्थम् अस्ति । न कथञ्चित् कस्यचित् औषधस्य चिकित्सायाः वा विकल्पः भवितुम् अर्हति । अधिकविवरणार्थं सर्वदा स्वचिकित्सकेन सह सम्पर्कं कुर्वन्तु।