
राष्ट्रमण्डलक्रीडायां स्वर्णपदकं त्यक्तवान् भारतीयपुरुषहॉकीदलम् अधुना एफआइएच प्रो हॉकीलीगं प्रति ध्यानं कृतवान् अस्ति। रोमाञ्चकारीषु मेलनेषु न्यूजीलैण्ड्-देशं पराजितवान् भारतीयदलः अपरं विजयं प्राप्तवान् ।
गोलकीपरस्य कृष्णबहादुर पाठकस्य तेजस्वी प्रदर्शनस्य पृष्ठे भारतेन कठिनक्रीडायां स्पेनदेशं ३-१ इति स्कोरेन पराजितम्। ६० निमेषस्य निर्धारितसमयानन्तरं द्वयोः दलयोः २-२ इति बराबरी अभवत्, तस्मात् पेनाल्टीशूटआउट् तः निर्णयः कर्तव्यः आसीत् यस्मिन् भारतीयः गोलकीपरः स्वस्य योग्यतां दर्शितवान् ४ मेलनेषु भारतस्य तृतीयः विजयः अस्ति ।
आगामिवर्षे जनवरीमासे आगमिष्यमाणस्य विश्वकपस्य पूर्वं सज्जतायाः दृष्ट्या भारतस्य कृते एषा स्पर्धा महत्त्वपूर्णा अस्ति। स्पेनदेशस्य आव्हानं ओलम्पिककांस्यपदकविजेतस्य भारतस्य सम्मुखे रविवासरे ६ नवम्बर् दिनाङ्के भुवनेश्वरनगरस्य कलिंगक्रीडाङ्गणे आसीत्। सम्पूर्णे मेलने उभयोः दलयोः सशक्तः क्रीडा आसीत्, द्वितीयचतुर्थांशं विहाय प्रत्येकं क्वार्टर् मध्ये गोलानि दृश्यन्ते स्म ।
हरमनप्रीतः गोलद्वयं कृतवान्
टीम इण्डिया-क्लबस्य कृते दिग्गजः रक्षकः हरमनप्रीतसिंहः १२ तमे ३२ तमे मिनिट् मध्ये पेनाल्टीकोर्ने द्वौ गोलौ कृतवान् । हरमनप्रीतस्य गोलेन भारतं ४२ तमे मिनिट् यावत् अग्रतां धारयितुं साहाय्यं कृतवान्, परन्तु ततः स्पेनदेशः अन्तिमे क्वार्टर् मध्ये पुनः उच्छिष्टः अभवत् । तदर्थं कप्तानः मार्क मिरालेस् (४३) पेरे अमाट् (५५) च गोलानि कृत्वा नियमितसमये मेलनं समं कृतवन्तः ।
लीगस्य द्विपदक्रीडायाः प्रथमे मेलने भारतेन स्पेनविरुद्धं २-३ इति स्कोरेन पराजयस्य सामना कर्तव्यः आसीत् ।
पाठकः त्रयः शॉट् रक्षितवान्
तदनन्तरं पेनाल्टीशूटआउट् इत्यत्र विषयः आगतः अत्र च निर्णयः भारतस्य पक्षे आसीत्, यस्मिन् गोलकीपर पाठकः महत्त्वपूर्णां भूमिकां निर्वहति स्म । भारतस्य कृते शूटआउट् मध्ये हरमप्रीतः, राजकुमारः पालः, अभिषेकः च गोलं कृतवन्तः । अपरपक्षे टीम इण्डिया-क्लबस्य गोलकीपरः पाठखः स्पेनदेशस्य जोआकिम् मेनिनी, राफेल् विलालोङ्गा, मिरालेस् इत्यादीनां प्रयत्नाः विफलं कृत्वा भारतं बोनस-बिन्दुं दातुं विफलं कृतवान् । स्पेनदेशस्य कृते शूट् आउट् इत्यस्मिन् जेरार्ड् क्लेप्स् इत्यनेन एकमात्रं गोलं कृतम् । भारतं चतुर्णां मेलनानां अष्टाङ्कान् प्राप्य प्रोलीग्-सारणीयां अग्रणी अस्ति ।