चलचित्रकांतारा प्रेक्षकाणां बहु प्रेम्णः प्राप्यते। अद्यापि एतत् चलच्चित्रं बक्स् आफिस-मध्ये निरन्तरं अर्जयति । यत्र एतत् चलच्चित्रं केवलं १६ कोटिरूप्यकाणां बजटेन निर्मितम् आसीत् । मुखवाणीप्रचारेण एतत् चलच्चित्रं बक्स् आफिस-मध्ये १०० कोटिरूप्यकाणां सीमां पारितवान् अस्ति ।
मीडिया-रिपोर्ट्-अनुसारं कांतारा ७ तमः सर्वाधिक-आर्जयन्ती हिन्दी-चलच्चित्रं जातम् । चलच्चित्रस्य हिन्दीसंस्करणं २१ तमे दिने ५० कोटिरूप्यकाणां सीमां पारितवान् अस्ति, तस्य तृतीयसप्ताहस्य व्यापारः प्रथमद्वितीयसप्ताहस्य व्यापारात् अधिकः अस्ति।
भवद्भ्यः वदामः यत् चलच्चित्रसमीक्षकः व्यापारविश्लेषकः तारन आदर्शः अद्य स्वस्य सामाजिकमाध्यमेन चलचित्रकांतारा इति चलच्चित्रस्य व्यापारसङ्ख्यां साझां कुर्वन् लिखितवान् यत् अस्य चलच्चित्रस्य बक्स् आफिस-मध्ये १०० कोटिरूप्यकाणि अर्जयितुं क्षमता अस्ति। सः लिखितवान्, ‘#कांतर # हिन्दी संस्करणं अश्वदौडः अस्ति… चतुर्थे शनिवासरे ₹ 75 cr कदाचित् ₹ 100 cr अर्जितवान् स्यात्।’ कान्तरा अभिनेता ऋषब शेट्टी इत्यस्य प्रशंसकाः व्यापारविश्लेषकस्य एतत् पदं बहु प्रसन्नाः सन्ति।
गतदिने चलच्चित्रनिर्माता व्यापारविशेषज्ञः गिरीशजोहरः अपि प्रकटितवान् यत् शुक्रवासरस्य बक्स् आफिस अपडेट् इत्यस्मिन् कांतारा अद्यापि २.१५ कोटिरूप्यकाणां संग्रहेण चार्ट्स् मध्ये शासनं कुर्वन् अस्ति, यदा तु द्वितीयस्थाने १.७५ कोटिरूप्यकाणां संग्रहेण फोन् भूतः अस्ति। मिलि केवलं ३० लक्षरूप्यकाणि अर्जितवती, डबल एक्सएल केवलं १० लक्षरूप्यकाणि अर्जितवती ।