
शुभसमाचारः! अधुना भारतीयाः अपि अन्तरिक्षयात्रायाः आनन्दं लब्धुं शक्नुवन्ति, एषा स्वदेशीयकम्पनी शीघ्रमेव सेवां आरभेत
इदानीं एकः भारतीयकम्पनी पर्यटकानाम् अन्तरिक्षं प्रति गुब्बारेण नेष्यति। एलोन् मस्कस्य ‘स्पेस् एक्स’ इत्यस्मात् प्रेरिता मुम्बई-नगरस्य ‘स्पेस् आऊरा एरोस्पेस् टेक्नोलॉजी प्राइवेट् लिमिटेड्’ इति कम्पनी अस्य कृते दशफीट् अष्टपादपरिमितस्य ‘स्पेस् कैप्सूल अथवा स्पेसशिप्’ इत्यस्य निर्माणं आरब्धवती अस्ति, यस्मिन् पायलट् इत्यस्य अतिरिक्तं, एकस्मिन् समये षट् पर्यटकाः उपविश्य अन्तरिक्षं गन्तुं शक्नुवन्ति।
परन्तु अन्तरिक्षकॅप्सूलः पृथिव्याः उपरि ३५ कि.मी.
देहरादूननगरस्य एकस्मिन् विश्वविद्यालये प्रचलति विज्ञानप्रदर्शने ‘आकाशतत्त्वम्’ इति मूल-अन्तरिक्ष-कैप्सूलस्य ‘एसकेएपी वन’-इत्यस्य आद्यरूपं अपि कम्पनी प्रस्तुतवती, यस्याः वैज्ञानिकानां सामान्यजनानाञ्च अत्यधिकप्रतिक्रिया प्राप्ता अस्ति स्पेस आरा इत्यस्य संस्थापकः मुख्यकार्यकारी च आकाश पोरवालः अवदत् यत् कम्पनी स्वस्य अन्तरिक्षयानस्य आरम्भार्थं २०२५ तमस्य वर्षस्य लक्ष्यं निर्धारितवती अस्ति। सः अवदत् यत् कर्नाटक-मध्यप्रदेशयोः अन्तरिक्ष-उड्डयनस्य आरम्भार्थं द्वौ स्थानौ चिह्नितौ, शीघ्रमेव निर्णयः क्रियते इति।
पोरवालः अवदत् यत् भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य (ISRO) तथा टाटा-इन्स्टिट्यूट् आफ् फंडामेण्टल् रिसर्च (TIFR) इत्यस्य पूर्ववैज्ञानिकानां साहाय्येन कम्पनी समये एव लक्ष्यं पूरयितुं कार्यं कुर्वती अस्ति। सः अवदत् यत् सर्वासु आवश्यकैः आधुनिकसुविधाभिः, जीवनसहायकैः, संचारव्यवस्थाभिः च सुसज्जितं अन्तरिक्षकैप्सूलं समुद्रतलात् ३०-३५ कि.मी.पर्यन्तं हाइड्रोजनेन वा हीलियमवायुना वा पूरितस्य अन्तरिक्षगुब्बारे गृहीतं भविष्यति यत्र पर्यटकाः प्रायः एकपर्यन्तं स्थातुं शक्नुवन्ति hour.पृष्ठं अन्तरिक्षं च निकटतया दृष्ट्वा सह भवन्तः तस्य अनुभूतिम् अपि कर्तुं शक्नुवन्ति।
सः अवदत् यत् तदनन्तरं उच्च-उच्चतायाः अन्तरिक्ष-गुब्बारेण वायुः क्रमेण न्यूनीकृतः भविष्यति तथा च एकः पैराशूट् उद्घाटितः भविष्यति यस्य साहाय्येन अन्तरिक्ष-कॅप्सूलः अवतरितुं आरभेत |. कस्मिंश्चित् ऊर्ध्वतायां अन्तरिक्ष-बेलुनः अन्तरिक्ष-कॅप्सूल-तः विच्छिन्नः भविष्यति, अन्तरिक्ष-पर्यटकाः च अत्यन्तं मन्दवेगेन आरामेन अधः आनयिष्यन्ति |. पोरवालः अवदत् यत् पर्यटकाः भारतीययोगस्य आध्यात्मिकविज्ञानस्य च साहाय्येन प्रायः एकसप्ताहं यावत् शान्तवातावरणे स्थापिताः भविष्यन्ति, ततः पूर्वं तेषां भ्रमणं करणीयम् येन तेषां यात्रा सुखदरूपेण सम्पन्नं कर्तुं शक्यते, ते च तस्य आनन्दं यावत्… पूर्णतमः ।
सः अवदत्, ‘अन्तरिक्षयात्रायाः भारतीयसंस्कृतेः च अद्भुतं मिश्रणं निर्माय विश्वस्य सर्वेभ्यः अन्तरिक्षपर्यटकानाम् आकर्षणं कृत्वा भारतं अन्तरिक्षपर्यटनक्रियाकलापानाम् केन्द्रं कर्तुं अस्माकं लक्ष्यम् अस्ति।’ तथा ‘ ‘ब्लू ओरिजिन’ इत्यस्य तुलने तस्य कम्पनी बहु न्यूनधनेन अन्तरिक्षं गमिष्यति, अन्तरिक्षपर्यटकानाम् अत्र आगन्तुं प्रेरयिष्यति च। पोरवालः अवदत् यत् यद्यपि भाडा अद्यापि अन्तिमरूपेण न निर्धारितं तथापि ५० लक्षरूप्यकाणां समीपे एव भविष्यति।