केन्द्रीयस्वास्थ्यमन्त्रालयः वैद्यानां कृते बन्धननीतिं दूरीकर्तुं सज्जः अस्ति। राष्ट्रियचिकित्साआयोगस्य (एनएमसी) अनुशंसानाम् आधारेण मन्त्रालयः वैद्यानां कृते बन्धननीतिं निरस्तं कुर्वन् अस्ति। अन्तिमरूपेण निर्धारितं भवति।
वस्तुतः राजस्थानसहितस्य अन्येषु राज्येषु वैद्याः सेवाबन्धननीतेः विरोधं कृतवन्तः। देशस्य प्रत्येकस्मिन् राज्ये नीतिविषये भिन्नाः शर्ताः सन्ति । अस्य अन्तर्गतं वैद्यैः स्वराज्यस्य सर्वकारीयचिकित्सालयेषु कार्यं कर्तव्यं भवति ।
नीत्यानुसारं वैद्याः स्नातक-स्नातक-उत्तर-उपाधिं सम्पन्नं कृत्वा राज्य-चिकित्सालयेषु अथवा चिकित्सा-महाविद्यालयेषु निर्दिष्टकालं यावत् सेवां कर्तुं बाध्यन्ते। एतत् बन्धनं भङ्गयित्वा तेषां राज्याय निश्चितं मौद्रिकं दण्डं दातव्यम् अस्ति । एषः मौद्रिकदण्डः राज्ये राज्ये, संघक्षेत्रे च भिन्नः भवति । तस्मिन् एव काले कस्मिन्चित् अवधिविशेषे १ तः १० वर्षाणां मध्ये राज्ये राज्ये भिद्यते ।
ये एतस्य बन्धनस्य अनुपालनं न कुर्वन्ति तेषां १० तः ५० लक्षरूप्यकाणां दण्डः अपि दातव्यः भवेत् । सर्वोच्चन्यायालयेन २०१९ तमे वर्षे एतां बन्धननीतिः समर्थिता आसीत् ।
तस्मिन् समये सर्वोच्चन्यायालयेन उक्तं यत् केचन राज्यसर्वकाराः कठोरशर्ताः आरोपयन्ति। तस्मिन् समये न्यायालयेन सूचितं आसीत् यत् केन्द्रं राष्ट्रियचिकित्साआयोगं च अस्मिन् विषये साधारणनीतिं निर्मातुम् । यत् सर्वेषु राज्येषु प्रयोज्यम्।
सम्प्रति अयं विषयः अधुना केन्द्रीयस्वास्थ्यमन्त्रालयस्य, एनएमसी-संस्थायाः, राज्यानां च भिन्न-भिन्न-दृष्टिकोणानां मध्ये उलझितः अस्ति । यस्य अन्तिमरूपं दातुं सर्वकारः सज्जः अस्ति। अतः बन्धकं पूरयितव्यं भवति, सर्वकारीयचिकित्सामहाविद्यालयेषु क्रियमाणायाः रियायतीशिक्षायाः स्थाने बन्धकधनस्य निर्णयः राज्यसर्वकारेण भवति।
परन्तु प्रत्येकं राज्यं इच्छति यत् यदि ते अनुदानितशिक्षां प्राप्नुवन्ति तर्हि वैद्याः अपि तत्र सेवां प्रदातव्याः। एनएमसी स्वास्थ्यमन्त्रालयेन च राज्यसर्वकाराय बन्धनस्य नियमानाम् निर्णयस्य अधिकारः दत्तः अस्ति। अतः प्रत्येकस्य राज्यस्य भिन्नाः नियमाः सन्ति।