विगतदशके निर्वाचनआयोगेन विधानसभानिर्वाचने कस्यचित् अभ्यर्थिनः निर्वाचनव्ययस्य सीमा २५० गुणा वर्धिता।
२०१२ तमस्य वर्षस्य विधानसभानिर्वाचने कश्चन अभ्यर्थी स्वस्य निर्वाचनप्रचाराय १६ लक्षरूप्यकाणि व्ययितुं शक्नोति स्म, २०२२ तमे वर्षे विधानसभानिर्वाचनाय एषा सीमा ४० लक्षरूप्यकाणि यावत् वर्धिता अस्ति एतेन सह राजनैतिकदलस्य निर्वाचनव्ययस्य सीमा नास्ति ।
महत्त्वपूर्णं यत् २०१४ तमस्य वर्षस्य २०१९ लोकसभानिर्वाचने एकस्य अभ्यर्थिनः निर्वाचनव्ययसीमा ७० लक्षरूप्यकाणि आसीत् । परन्तु यदि २०२२ तमे वर्षे उपनिर्वाचनं भवति तर्हि स्वीकृतनिर्वाचनव्ययसीमा ९५ लक्षरूप्यकाणि भविष्यति।
दलाः अभ्यर्थीनां कृते विशेषप्रशिक्षणं ददति
अभ्यर्थिनः निर्वाचनव्ययस्य प्रबन्धनस्य वैधानिकतां पश्यन् एकस्य दिग्गजराजनेतस्य मते प्रथमवारं प्रतिस्पर्धां कुर्वतां अभ्यर्थीनां कृते विशेषप्रशिक्षणस्य व्यवस्थां कुर्मः येन ते निर्वाचनव्ययविवरणं सम्यक् स्थापयित्वा निर्वाचनआयोगस्य सनकं परिहरितुं शक्नुवन्ति। परन्तु ये पूर्वं निर्वाचनं कृतवन्तः तेषां व्ययप्रबन्धनस्य अपि अनुभवः अस्ति । अतः तेषां कस्यापि समस्याविशेषस्य सम्मुखीभवनं न भवति । अधिकांशतया अभ्यर्थीनां निर्वाचनव्ययः अनुमतसीमायाः परं गच्छति, ततः वयं तत् व्ययम् दलव्ययस्य प्रमुखस्य अधः स्थापयामः। इदानीं निर्वाचनआयोगेन अभ्यर्थीनां निर्वाचनव्ययस्य विषये दृष्टिः स्थापयितुं व्यापकमार्गदर्शिकाः जारीकृताः।
निर्वाचनआयोगेन व्ययस्य दृष्टिः स्थापयितुं एतानि पदानि स्वीकृतानि
अस्याः प्रक्रियायाः भागत्वेन निर्वाचनआयोगेन उड्डयनदलानां निर्माणं कृतम् अस्ति तथा च वीडियोनिगरानीदलानां निर्माणं कृतम् अस्ति । राज्य पुलिस, आयकर विभाग का अन्वेषण निदेशालय, केन्द्रीय आबकारी सीमाशुल्क, प्रवर्तन निदेशालय, वित्तीय अन्वेषण दल, रिजर्व पुलिस बल, केन्द्रीय औद्योगिक सुरक्षा बल, सीमा सुरक्षा बल, भारत-तिब्बती सीमा पुलिस, भारतीय तट रक्षक, वाणिज्यिक कर विभागः, द नॉर्कोटिक्स कण्ट्रोल् ब्यूरो अपि डाकविभागस्य साहाय्यं गृह्णाति।
राज्य आबकारी विभागं मद्यस्य उत्पादनं, वितरणं, विक्रयणं, भण्डारणं च विषये दृष्टिः स्थापयितुं कथितम् अस्ति। एतेन सह निर्वाचनप्रक्रियायां मतदातृभ्यः निःशुल्कवस्तूनि दातुं प्रक्रियां स्थगयितुं दलानाम् अपि निर्माणं कृतम् अस्ति ।
जीपीएस ट्रैकिंग प्रणाली
न केवलम् एतत्, उड्डयनदलानां कार्यप्रदर्शनस्य निरीक्षणार्थं
जीपीएस-अनुसरण-प्रणाल्याः SeaVigil-एप्-इत्यस्य साहाय्यम् अपि गृहीतं भविष्यति । निर्वाचनव्ययस्य पारदर्शितायाः सुलभनिरीक्षणार्थं अभ्यर्थिनः तस्यैव कृते पृथक् बैंकखातं उद्घाटयितुं कथिताः सन्ति। अभ्यर्थिनः अस्य नूतनस्य बैंकखातेः एव निर्वाचनव्ययस्य व्ययम् कर्तुं कथिताः सन्ति। एतदतिरिक्तं निर्वाचनआयोगेन व्यवहारेषु दृष्टिः स्थापयितुं अपि बैंकं आह। अस्मिन् विषये बैंकाय व्यापकमार्गदर्शिकाः दत्ताः सन्ति।
२०२२ तमे वर्षे सर्वकारः ४५० कोटिरूप्यकाणि व्यययिष्यति
गुजरातदेशे स्वतन्त्रमेलाविधानसभानिर्वाचनं कर्तुं राज्यकोषात् ४५० कोटिरूप्यकाणां व्ययस्य अपेक्षा अस्ति। गुजरातनिर्वाचनआयोगः केन्द्रीयनिर्वाचनआयोगस्य मार्गदर्शिकानुसारम् अस्य व्ययस्य निरीक्षणं करिष्यति। महत्त्वपूर्णं यत् प्रत्येकस्मिन् विधानसभायां लोकसभानिर्वाचनात् पूर्वं राज्यस्य निर्वाचनआयोगः सर्वकारात् विशेषान्तरिमबजटस्य आग्रहं करोति। ततः निर्वाचनप्रक्रियायाः समाप्तेः अनन्तरं अन्तिमव्ययस्य घोषणां करोति, यत् प्रायः आवंटितस्य अन्तरिमबजटस्य अपेक्षया बहु अधिकः भवति । अस्मिन् वर्षे अपि विधानसभानिर्वाचनप्रक्रियायाः संचालनाय राज्यनिर्वाचनआयोगस्य अनुमानस्य आधारेण २०२२-२३ तमस्य वर्षस्य बजटे ३८७ कोटिरूप्यकाणां प्रावधानं सर्वकारेण कृतम् अस्ति। परन्तु राज्ये विधानसभानिर्वाचने ४५० कोटिरूप्यकाधिकं व्ययः भविष्यति इति सूत्राणां मतम्।
गतद्वये विधानसभानिर्वाचनेषु सर्वकारीयव्ययः
प्राप्तसूचनानुसारं २०१७ तमस्य वर्षस्य विधानसभानिर्वाचनप्रक्रियायाः कृते २५० कोटिरूप्यकाणां अन्तरिमबजटं स्थापितं, परन्तु अन्तिमव्ययः ३२६ कोटिरूप्यकाणां अधिकः आसीत् २०१२ तमे वर्षे विधानसभानिर्वाचने अपि तथैव आसीत्, यस्य कृते १७५ कोटिरूप्यकाणां प्रावधानं कृतम्, परन्तु अन्तिमव्ययः बहु अधिकः आसीत् । २०२२ तमे वर्षे निर्वाचने अपि एषा एव परम्परा पुनरावृत्तिः भविष्यति इति अपेक्षा अस्ति । निर्वाचनकर्मचारिभ्यः दत्तभत्ता, निर्वाचनसम्बद्धवस्तूनाम् आवागमनम्, बूथ-मतदान-केन्द्राणां संख्यायां वृद्धिः च इति कारणेन अस्य कारणं अधिकं भविष्यति इति अपेक्षा अस्ति।
अस्मिन् समये पक्षाः अपि द्विगुणं व्ययम् करिष्यन्ति
राजनैतिकदलानां निर्वाचनव्ययस्य सीमा नास्ति । अस्मिन् सन्दर्भे भारतीयजनतापक्षेण २०१७ तमस्य वर्षस्य विधानसभानिर्वाचने आधिकारिकस्तरस्य व्ययरूपेण १११ कोटिरूप्यकाणि दर्शितानि आसन् । काङ्ग्रेसः १८.४७ कोटिरूप्यकाणां व्ययेन द्वितीयस्थानं प्राप्तवान् । अस्मिन् प्रकरणे सूत्राणां दावानुसारं अस्मिन् विधानसभानिर्वाचने राजनैतिकदलानि पूर्वापेक्षया द्विगुणाधिकं व्ययम् करिष्यन्ति इति।