
राजनीतिः अनिश्चिततायाः क्षेत्रम् अस्ति । मतदाताः कम् भूमौ उत्थाप्य आकाशे उपविष्टाः भवेयुः, कः आकाशात् अवतरणीयः इति निर्वाचनपरिणामदिने ज्ञायते।
परन्तु गुजरातनिर्वाचने यदि सट्टेबाजानां विश्वासः करणीयः तर्हि भाजपा प्रतिद्वन्द्वीभ्यः मीलपर्यन्तं पुरतः अस्ति। न केवलम् एतत्, भाजपा अस्मिन् समये गुजरातदेशे पूर्वसर्वं अभिलेखं भङ्गयितुं शक्नोति, सा विशालबहुमतेन पुनः सत्तां प्राप्तुं सज्जा अस्ति। एतदेव कारणं यत् सट्टेबाजाः भाजपायाः पक्षे बम्परविजयस्य पूर्वानुमानं कृतवन्तः, विपक्षदलेषु धनं स्थापयन्तः ये जनाः महतीं प्रतिफलं प्राप्नुयुः तेषां प्रतिज्ञां कुर्वन्ति।
भाजपा १३५ सीटानि जितुम् अर्हति!
गुजरातनिर्वाचनस्य पृष्ठतः सट्टाकाराः अनुमानं कृतवन्तः यत् आम आदमीदलः अस्मिन् समये प्रथमविधानसभानिर्वाचने पूर्णतया प्रतिस्पर्धां कुर्वन् अस्ति चेदपि अतीव प्रबलतया बहिः आगच्छति। आम आदमीदलः गुजरातदेशे १४ आसनपर्यन्तं प्राप्तुं स्थितिं प्राप्नोति इति भासते। केवलं सा काङ्ग्रेसस्य हानिं करोति इति अर्थः। एषा हानिः प्रत्येकस्मिन् आसने भवति इव, यस्मात् कारणात् काङ्ग्रेसपक्षः केवलं २९ आसनानि एव प्राप्नोति इति दृश्यते। एतादृशे सति भाजपा अधिकतमं १३५ आसनानि प्राप्तुं अनुमानं क्रियते।
भाजपायाः एतस्याः विशालविजयस्य अर्थः अस्ति यत् तस्याः पूर्ववर्तीनां सर्वेषां अभिलेखानां भङ्गः। अस्य पृष्ठतः कारणं आम आदमीदलम् अस्ति। आम आदमीदलः एव १४ आसनानि जित्वा अपि, परन्तु शेषेषु विधानसभासीटेषु अपि महत्त्वपूर्णं मतं प्राप्नोति। एतेषु अधिकांशः मतदाताः काङ्ग्रेसस्य अथवा भाजपाविरुद्धाः सन्ति। अस्य कारणात् विपक्षस्य मतबैङ्कः विभक्तः भवति, प्रत्यक्षः लाभः भाजपापर्यन्तं गच्छति।
सूचनानुसारं २०१७ तमस्य वर्षस्य निर्वाचने सत्ताबाजारे भाजपायाः १०० तः १०३ यावत् आसनानि दत्तानि आसन् । तस्मिन् एव काले सट्टाबाजारे काङ्ग्रेसपक्षस्य ७८ तः १०० आसनानि प्राप्तुं अनुमानं कृतम् आसीत् । यत् अत्यन्तं समीचीनं सिद्धम् अभवत्। गतनिर्वाचने भाजपा ९९ आसनानि, काङ्ग्रेसेन च ७७ आसनानि प्राप्तानि आसन् । एतादृशे सति अस्य कालस्य आकृतयः रोचकाः भवन्ति । अस्मिन् समये कः विजयते, निर्वाचनपरिणामानन्तरं एव ज्ञास्यति।