पिलस्य अनेकानि चिकित्साविधयः, औषधानि च सन्ति । तथापि केचन गृहोपचाराः अपि उपयोक्तुं शक्नुवन्ति । अस्य कृते सुरान् प्रचण्डः शाकः अस्ति । सुरान् कि सब्जी इत्यस्य उपयोगेन दीर्घकालीनराशिः निवारयितुं शक्यते इति विश्वासः अस्ति ।
पिल्स अथवा पिल्स इति गम्भीरः द्रुतगत्या च प्रगतः जीवनशैलीरोगः । अयं रोगः कब्जस्य कारणेन भवति । यदि भवतः सप्ताहं यावत् कब्जः अस्ति तथा च भवतः मलः न गच्छति तर्हि भवतः राशौ समस्या अस्ति इति सम्भवति । अस्मिन् रोगे गुदस्य बहिः अन्तः वा मस्सा वा पिण्डिका वा भवन्ति, येन तीव्रवेदना भवति, कदाचित् रक्तस्रावः अपि भवितुम् अर्हति ।
भवन्तः ढेरसमस्यायाः कारणेन बहवः लक्षणानि अनुभवितुं शक्नुवन्ति, येषु मलप्रवाहस्य गमनस्य कष्टं, वेदना, मलं गन्तुं असमर्थता, तनावः, मलप्रवाहस्य समये वेदना वा रक्तस्रावः वा सन्ति
पिलस्य अनेकानि चिकित्साविधयः, औषधानि च सन्ति । तथापि केचन गृहोपचाराः अपि उपयोक्तुं शक्नुवन्ति । अस्य कृते सुरान् प्रचण्डः शाकः अस्ति । सुरानशाकस्य उपयोगेन दीर्घकालीनराशिः निवारयितुं शक्यते इति विश्वासः अस्ति ।
सुरान् करी इति किम् ?
सुरानस्य शाकम् अपि बोलभाषायां जिमिकन्दम् इति उच्यते । अयं शाकः आलू इव मृत्तिकायाः अधः वर्धितः तस्य मूलं च खनितं भवति, अपसारयित्वा अपि तस्य मूलं मृत्तिकायां तिष्ठति, एकवर्षेण अनन्तरं पुनः शाकं भवति इति कथ्यते । शाकस्य सेवनेन स्वास्थ्याय बहवः लाभाः सन्ति । अस्य कारणं यत् शाकेषु सर्वाणि पोषकाणि बहुमात्रायां दृश्यन्ते, ये शरीरस्य उत्तमकार्यक्षमतायाः कृते आवश्यकाः सन्ति ।
राशीनां आयुर्वेदिकचिकित्सा
२ सप्ताहेषु ढेरात् राहतं प्राप्नुत
अधिकतमं लाभं प्राप्तुं शाकं खादित्वा घृतं सेवन्तु। उत्तमं परिणामं द्रष्टुं न्यूनातिन्यूनं २ सप्ताहान् यावत् एतत् कुर्वन्तु।
सुरनस्य शाकस्य उपयोगः कथं करणीयः
प्रथमं तालयोः उपरि सर्षपतैलं प्रयोजयन्तु। तदनन्तरं लवणजलेन हस्तौ प्रक्षाल्यताम् । ततः शाकस्य छिलकाम् अपसारयन्तु। तत् छित्त्वा किञ्चित्कालं यावत् क्वाथयन्तु ततः अन्यशाकानि यथा निर्मान्ति तथा एव विधिं प्रयोजयन्तु परन्तु अधिकं मसालान् न योजयन्तु। तत् निर्माय केवलं किञ्चित् जीरकं, धनिया, कृष्णमरिचं, शिलालवणं च योजयन्तु ।
ढेरस्य प्रभावी उपायाः
यदा यदा तृष्णा भवति तदा तदा पर्याप्तं जलं पिबन्तु। १० निमेषान् यावत् मन्दजलेन उपविशन्तु (sitz bath)। रात्रिभोजनं शीघ्रं लघु च भवेत्। एतैः उपायैः भवन्तः राशीभ्यः शीघ्रं निवृत्तिं प्राप्तुं शक्नुवन्ति ।
राशौ चिकित्सायाम् अन्ये गृहोपचाराः
निद्रापूर्वं मन्ददुग्धं + १ चम्मचं देसीगोघृतं सेवन्तु। एतेन पाचनं सुदृढं भवति, मलस्य लघुत्वं च भवति । एतत् नुस्खं भवन्तं कब्जात्, राशौ च रक्षितुं शक्नोति।
एतानि वस्तूनि मनसि धारयन्तु
यदि भवन्तः कब्जस्य समस्यां वा राशौ वा परिहरितुम् इच्छन्ति तर्हि रात्रौ विलम्बेन भोजनं न खादितव्यम् । एतदतिरिक्तं रात्रौ यावत् जागरणं न कर्तव्यम् । एतौ द्वौ अपि पाचनार्थं हानिकारकौ भवतः ।
अस्वीकरणम् : अयं लेखः केवलं सामान्यसूचनार्थम् अस्ति । न कथञ्चित् कस्यचित् औषधस्य चिकित्सायाः वा विकल्पः भवितुम् अर्हति । अधिकविवरणार्थं सर्वदा स्वचिकित्सकेन सह सम्पर्कं कुर्वन्तु।