
-आदिवासीसमाजस्य विरुद्धं ईसाई मिशनरीणां षड्यंत्रं स्थगितम् – आलोक कुमार:
विश्वहिन्दुपरिषद् देशे सर्वत्र हितचिन्तक-अभियानस्य अन्तर्गतं एककोटिदेशवासिनां रुचिचिन्तकान् कर्तुं लक्ष्यं निर्धारितवान् अस्ति। अभियानस्य प्रारम्भः संघ कार्याध्यक्ष आलोक कुमार द्वारा झाबुआ जिला सन्तकमलमहाराजस्य सहकारेण कृतम् । झाबुआ-नगरस्य भ्रमणकाले विहिप-राष्ट्रीयकार्यालयस्य अध्यक्षः आलोककुमारः सोमवासरे क्षेत्रे ईसाई-मिशनरीभिः अवैध-चर्च-निर्माण-क्रियाकलापानाम् विषये चिन्ताम् अव्यक्तवान्। भवनानुमतेः आच्छादनेन नियमानाम् अवमाननायां क्रियमाणानां सर्वेषां अवैधनिर्माणानां अनिवार्यतया अन्वेषणं करणीयम् इति सः अवदत्। एतेन सह चिकित्सासमागमादिमाध्यमेन क्षेत्रे प्रचलति धर्मान्तरणस्य षड्यंत्रस्य निरीक्षणं कर्तुं आग्रहः कृतः ।
सः अवदत् यत् कस्यापि संस्थायाः शिक्षायाः स्वास्थ्यसेवायाः वा आडम्बरेण धार्मिकस्थानानां निर्माणं कर्तुं अनुमतिः नास्ति, अस्मिन् विषये अन्वेषणं कर्तुं सर्वकाराय आह्वानं करिष्यामः। क्षेत्रे कथितरूपेण अवैधरूपान्तरणस्य विषये चिन्ताम् प्रकटयन् आलोककुमारः अवदत् यत् सूचनाधिकारस्य जिलाधिकारीतः प्राप्तसूचनानुसारं झाबुआमण्डले आदिवासीतः ईसाईधर्मं स्वीकृतवान् एकः अपि व्यक्तिः नास्ति। अस्मात् स्पष्टं भवति यत् क्षेत्रे क्रियमाणाः परिवर्तनकार्यक्रमाः सर्वथा नियमविरुद्धाः सन्ति ।
आलोक कुमारः अवदत् यत् विश्वहिन्दुपरिषदः समाजस्य आयोजनं कृत्वा जागृत्य झाबुआं धर्मान्तरणमुक्तं कर्तुं दृढनिश्चयः अस्ति। भारतीयसंविधाने अनुसूचितजनजातीनां कृते आरक्षणस्य व्यवस्था अस्ति, परन्तु यदि कश्चन व्यक्तिः स्वस्य पारम्परिकं रीतिरिवाजं त्यक्त्वा धर्मान्तरणं करोति तर्हि नूतनमसीहस्य नूतनपुस्तकस्य च प्रति निष्ठावान् भवति तर्हि एतादृशे परिस्थितौ सः आरक्षणस्य योग्यः सर्वथा न भवति।
सः अवदत् यत् अनुसूचितजनजातीनां मूलपरम्पराणां रीतिरिवाजानां च अनुसरणं कुर्वन्तः जनाः एव आरक्षणस्य लाभं प्राप्नुयुः अन्ये च तस्मात् बहिष्कृताः भवेयुः। विश्व हिन्दू परिषद् निःशुल्क धर्मान्तरण मुक्त अभियानं गतिं दास्यति।