नव देहली। जापानीकारनिर्मातृकम्पनी होण्डाकोर्स् भारतस्य भारते कुलम् उत्पादनस्य आकङ्क्षा द्विलक्षं यूनिट् अतिक्रान्तवती अस्ति। कम्पनी राजस्थानस्य टपुकारा संयंत्रे २० लक्षं वाहनस्य उत्पादनं कृतवती अस्ति । कम्पनी एतां सूचनां दत्तवती।
होण्डा कार इण्डिया इत्यनेन सोमवासरे जारीकृते वक्तव्ये उक्तं यत् भारते कुलम् उत्पादनस्य आकङ्क्षा २० लक्षं यूनिट् अतिक्रान्तवती अस्ति। कम्पनीयाः कथनमस्ति यत् राजस्थानस्य टपुकारा-संस्थाने तस्याः २० लक्षं वाहनस्य उत्पादनं कृतम् अस्ति । होण्डा मोटर लिमिटेड् कम्पनी भारते १९९७ तमे वर्षे डिसेम्बरमासे उत्पादनं आरब्धवती । कम्पनी कार्यारम्भात् अधुना यावत् भारते १०,००० कोटिरूप्यकाणां निवेशं कृतवती अस्ति ।
होण्डा कार इण्डिया इत्यस्य अध्यक्षः मुख्यकार्यकारी अधिकारी च ताकुया त्सुमुरा इत्यनेन विज्ञप्तौ उक्तं यत् २० लक्षं यूनिट् इत्यस्य उत्पादनस्य आकङ्क्षा विगत २५ वर्षेषु होण्डा इत्यस्य ‘मेक इन इण्डिया’ इत्यस्य प्रतिबद्धतां प्रतिबिम्बयति। महत्त्वपूर्णं यत्, कम्पनी स्वस्य सिटी तथा अमेज् सेडान् वाहनानां विक्रयणं घरेलुविपण्ये विहाय १५ तः अधिकेषु अन्तर्राष्ट्रीयविपण्येषु अपि निर्यातयति
उल्लेखनीयं यत् होण्डा सम्प्रति सिटी तथा अमेज् सेडान्, डब्ल्यूआर-वी एसयूवी, जैज् हैचबैक् इत्यादीनां कारानाम् निर्माणं करोति । एतेषु चतुर्षु मॉडल् मध्ये होण्डा सिटी सेडान् इत्यस्य संकररूपं अपि कम्पनी विक्रयति, यत् अस्मिन् वर्षे प्रारम्भे एव प्रक्षेपितम् आसीत् । एतदतिरिक्तं आगामिवर्षपर्यन्तं नूतनं कॉम्पैक्ट् एसयूवी-वाहनं भारतीयविपण्यं प्रति आनेतुं कम्पनी योजनां करोति ।