नव देहली। २०३० तमवर्षपर्यन्तं ५०० जीडब्ल्यू नवीकरणीय ऊर्जाक्षमतां प्राप्तुं भारतस्य लक्ष्यं प्रायः ३०० अरब डॉलरस्य निवेशस्य आवश्यकता वर्तते । एतत् एकस्मिन् प्रतिवेदने अनुमानितम् अस्ति । २०३० तमवर्षपर्यन्तं ५०० जीडब्ल्यू नवीकरणीय ऊर्जाक्षमतां प्राप्तुं भारतस्य लक्ष्यं प्रायः ३०० अरब डॉलरस्य निवेशस्य आवश्यकता वर्तते । एतत् एकस्मिन् प्रतिवेदने अनुमानितम् अस्ति । सोमवासरे प्रकाशितस्य आर्थर् डी लिटिल् (एडीएल) इत्यस्य प्रतिवेदने उक्तं यत् भारते पूर्वमेव १६५ जीडब्ल्यू हरित ऊर्जाक्षमता अस्ति। नवीकरणीय-विभागात् स्वस्य ऊर्जा-आवश्यकतायाः ५०% भागं पूरयितुं भारतं सम्यक् मार्गे अस्ति । एडीएलस्य प्रतिवेदने ‘Powering India’s Energy Vision-2030’ इति उक्तम् अस्ति
सोमवासरे प्रकाशितस्य आर्थर् डी लिटिल् (एडीएल) इत्यस्य प्रतिवेदने उक्तं यत् भारते पूर्वमेव १६५ जीडब्ल्यू हरित ऊर्जाक्षमता अस्ति। नवीकरणीय-विभागात् स्वस्य ऊर्जा-आवश्यकतायाः ५०% भागं पूरयितुं भारतं सम्यक् मार्गे अस्ति ।
एडीएलस्य प्रतिवेदने ‘पावरिंग् इण्डियास् एनर्जी विजन-२०३०’ इति उक्तं यत् २०३० तमवर्षपर्यन्तं ५०० जीडब्ल्यू स्वच्छ ऊर्जाक्षमता प्राप्तुं भारतस्य अतिरिक्त ३०० अरब डॉलरस्य सामरिकनिवेशस्य आवश्यकता वर्तते।
प्रतिवेदनानुसारं भारते आगामिदशके प्रतिवर्षं ५.४ प्रतिशतं विद्युत्-उपभोगः वर्धते, २०३० तमे वर्षे वार्षिकमाङ्गस्य २३०० अरब-यूनिट् (BU) यावत् भविष्यति परन्तु वर्तमानगत्या २०३० तमे वर्षे उत्पादनं केवलं २०२४ अरब यूनिट् यावत् भविष्यति ।