
काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे रविवासरे बेङ्गलूरु-नगरे पीएम-मोदी-इत्येतत् लक्ष्यं कृतवान् । सः प्रधानमन्त्री मोदी इत्यस्य उपरि आरोपं कृतवान् यत् सः हिन्दु-मुसलमानयोः विवादस्य, महिलानां दलितानां च उपरि अत्याचारस्य, महङ्गानि वर्धमानस्य, रुप्यकस्य पतनस्य च विषये मौनम् अस्ति इति।
अस्मिन् काले सः गुजरातस्य मोरबीनगरे अद्यतनदुर्घटनायाः कृते अपि पीएम-महोदयं लक्ष्यं कृतवान् ।
काङ्ग्रेस-अध्यक्षः भूत्वा प्रथमवारं बेङ्गलूरु-नगरं गतः मल्लिकार्जुन-खर्गे इत्यनेन उक्तं यत् सर्वस्य श्रेयः पीएम मोदी गृह्णाति। सः गुजरातस्य मोरबी लटकनसेतुस्य २ कोटिरूप्यकाणां मरम्मतकार्यस्य श्रेयः ग्रहीतुं इच्छति स्म । अस्मिन् काले सः इदमपि अवदत् यत् पीएम सहितं राज्यसर्वकारस्य उत्तरदायीनेतृभिः इदानीं यावत् नैतिकरूपेण राजीनामा दातव्यः आसीत्, मोरबीसेतुदुर्घटनायाः विषये।
सः अवदत् यत् भाजपा देशस्य नाशं करोति। वयं केवलं सत्यस्य कृते एव युद्धं कुर्मः। वयं सत्यस्य पक्षे स्मः। सः अवदत् यत् भाजपा स्वस्य असत्यकारणात्, मतदानार्थं समाजस्य विभाजनेन च जीवति। सः अवदत् यत् पीएम मोदी जनसम्बद्धेषु विषयेषु कदापि किमपि वक्तव्यं न ददाति। सः केवलं मन्दिरं गत्वा प्रार्थनां करोति। एतेन देशस्य समस्यानां समाधानं न भविष्यति इति खर्गे अवदत्। खर्गे इत्यनेन उक्तं यत् यदि भवान् पूजां कर्तुम् इच्छति तर्हि गृहे एव कुरुत, परन्तु क्षुधायाः मृत्योः कृते सर्वकारेण भोजनं प्रदातव्यं, वर्धमानस्य महङ्गानि, बेरोजगारी च न्यूनीकर्तुं कार्यं कर्तव्यम्।
अस्मिन् काले काङ्ग्रेस-अध्यक्षः अवदत् यत् दलकार्यकर्तृभ्यः आह्वानं कुर्वन् केन्द्रे राज्ये च दुर्गन्धयुक्तानि सर्वकाराणि पराजयेयुः। राज्ये देशे च काङ्ग्रेससर्वकारस्य निर्माणार्थं जनान् आग्रहं कुर्वन्तु। अस्मिन् काले खर्गे काङ्ग्रेसकार्यकर्तृभ्यः दलस्य प्रचारार्थं जनानां द्वारे द्वारे गन्तुं मन्त्रं दत्तवान् । सः अपि मीडियां परितः कृत्वा अवदत् यत् अस्माभिः एतत् कर्तव्यम्, यतः मीडिया अस्माकं समर्थने नास्ति।