मुख्यमन्त्री एकनाथशिण्डे इत्यस्य मन्त्रिमण्डलनेता अब्दुलसत्तरः सांसदसुप्रियासुलेविरुद्धं विवादास्पदवक्तव्यानां अनन्तरं तप्तः अभवत्। तस्य वक्तव्यस्य विडियो सामाजिकमाध्यमेषु वायरल् भवति। तदनन्तरं सांसदसुले इत्यस्य समर्थकाः राकांपा कार्यकर्तृभिः च अप्रसन्नता प्रकटिता अस्ति। महाराष्ट्रसर्वकारस्य मन्त्री अब्दुलसत्तरस्य निवासस्य बहिः सुप्रिया सुले इत्यस्य समर्थकाः राकांपा कार्यकर्तारः च बहूनां विरोधं कृतवन्तः। एतस्मिन् समये आन्दोलनकारिणः मन्त्री अब्दुलसत्तरस्य गृहं भृशं नारान् उद्घोषयन् विध्वंसं कृतवन्तः। तदनन्तरं पुलिसैः अपि बहवः जनाः गृहीताः।