प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे प्रथमसिखगुरुनानकदेवस्य ५५३ तमे जन्मदिवसस्य स्मरणार्थं आयोजिते कार्यक्रमे भागं गृहीतवान्। एषः कार्यक्रमः राष्ट्रिय अल्पसंख्यकआयोगस्य अध्यक्षस्य इकबालसिंहलालपुरायाः निवासस्थाने अभवत् । प्रधानमन्त्री प्रायः सिक्खगुरुसम्बद्धेषु कार्यक्रमेषु भागं गृह्णाति, प्रणामं कर्तुं गुरद्वारे अपि गच्छति ।
अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत्, ‘अस्माकं पञ्जाबस्य जनानां विभाजने यत् त्यागं कृतं तस्य स्मृतौ देशे विभाजनविभीषिकास्मारकदिवसस्य अपि आरम्भः कृतः। वयं सीएए आनयित्वा विभाजनस्य पीडितानां सिक्ख हिन्दुपरिवारानाम् नागरिकतां दातुं प्रयत्नम् अकरोम।
On the eve of Guru Purab, addressing a programme in Delhi recalling Sri Guru Nanak Dev Ji. https://t.co/x4hCgNhVb4
— Narendra Modi (@narendramodi) November 7, 2022
सः अवदत् यत् अहं भवतां सर्वेषां प्रकाशपर्वणि अभिनन्दनं करोमि। एतेन सह देवदीपावली इत्यपि अभिनन्दनं कृत्वा उक्तवान् यत् अस्मिन् अवसरे काशीनगरे भव्यः कार्यक्रमः आयोजितः अस्ति, देवानाम् स्वागतं लक्षशः दियाभिः क्रियते। गुरु गोविन्दसिंह जी के ३५०तम प्रकाश पर्व आयोजयितुं सौभाग्यं प्राप्तम् इति तेन उक्तम्।गुरु तेग बहादुर जी ४०० वा प्रकाश पर्व उत्सवं कर्तुं भाग्यं प्राप्तवान्। वर्षत्रयपूर्वं वयं देशे विदेशे च गुरु नकदेव जी इत्यस्य ५५०तमं प्रकाशोत्सवम् अपि पूर्णतया आनन्देन आचरितवन्तः।
Inspired by Guru Nanak Dev Ji's thoughts, the country is moving ahead with the spirit of welfare of 130 crore Indians. pic.twitter.com/5T00SsVP6v
— PMO India (@PMOIndia) November 7, 2022
प्रकाशपर्वस्य साकारीकरणं सिक्खपरम्परायाः एव अभवत्, या महत्त्वपूर्णा अभवत्, अद्यत्वे देशः अपि कर्तव्यस्य सेवायाश्च परम्परां तथैव परिश्रमेण अग्रे सारयति इति पीएमः अवदत्। मम सौभाग्यं यत् एतेषां अलौकिकघटनानां भागः भवितुम्, सेवायां भागं ग्रहीतुं च मम निरन्तरं अवसरः प्राप्यते। स्वातन्त्र्यस्य अस्मिन् अमृते देशः समतायाः, सामञ्जस्यस्य, सामाजिकन्यायस्य, एकतायाः च कृते ‘सबका साथ, सबका विकासः, सबकविश्वः, सबकाप्रयासः’ इति मन्त्रस्य अनुसरणं कुर्वन् अस्ति । गुरुवाणीतः देशः यत् मार्गदर्शनं प्राप्तवान् तत् अद्यत्वे विकसितस्य भारतस्य परम्परा, विश्वासः, दृष्टिः च अस्ति ।
मैं अपना और अपनी सरकार का बहुत बड़ा सौभाग्य मानता हूं कि गुरुओं के इतने अहम प्रकाश पर्व हमारी ही सरकार के दौरान आए: PM @narendramodi pic.twitter.com/pTPU4dm8yx
— PMO India (@PMOIndia) November 7, 2022
ज्ञातव्यं यत् १४६९ तमे वर्षे कार्तिकमासस्य पूर्णिमातिथौ सिक्खानां १० गुरुषु प्रथमः गुरुनानकदेवस्य जन्म १५ एप्रिल १४६९ तमे वर्षे रविनद्याः तटे तलवण्डीग्रामे अभवत् । गुरुनानकस्य पितुः नाम मेहता कालुः मातुः नाम तृप्तादेवी आसीत् । सः सिक्खधर्मस्य संस्थापकः आसीत् । अतः प्रतिवर्षं अयं दिवसः गुरुपुरबः अथवा प्रकाशपर्व इति नाम्ना आचर्यते। गुरुनानकदेवस्य जन्म सम्पूर्णे विश्वे गुरुपर्व इति नाम्ना आचर्यते।
जो मार्गदर्शन देश को सदियों पहले गुरुवाणी से मिला था, वो आज हमारे लिए परंपरा भी है, आस्था भी है, और विकसित भारत का विज़न भी है: PM @narendramodi pic.twitter.com/QKhywDTRYC
— PMO India (@PMOIndia) November 7, 2022