
भारतस्य विजयेन नेदरलैण्ड्-देशः उड्डीयमानः अभवत्, अस्मिन् महति स्पर्धायां प्रत्यक्षप्रवेशं प्राप्तवान्
आस्ट्रेलियादेशे क्रियमाणः टी-२० विश्वकप २०२२ सुपर-१२-परिक्रमः समाप्तः अस्ति, चतुर्णां सेमीफाइनल्-दलानां चयनं कृतम् अस्ति ।
सुपर-१२-मञ्चस्य अन्तिमदिवसः अतीव रोमाञ्चकारी आसीत् । एकतः नेदरलैण्ड्-देशः दक्षिण-आफ्रिका-सदृशं विशालं दलं महता दुःखेन पराजितवान्, पाकिस्तान-देशः अपि बाङ्गलादेशं पराजय्य सेमी-फाइनल्-पर्यन्तं गतः ।
यदा नेदरलैण्ड्-दलः प्रथमवारं टी-२०-क्रीडायां दक्षिण-आफ्रिका-क्रीडायां विजयेन पराजितवान्, तदा विश्वकपस्य सर्वाणि समीकरणानि दूषितवान् । तदनन्तरं यदा भारतेन तस्यैव समूहस्य अन्यस्मिन् मेलने जिम्बाब्वेदेशं पराजितम् तदा नेदरलैण्ड्देशः प्रसन्नः नासीत्, यतः एतेन विजयेन ते २०२४ तमे वर्षे भवितुं शक्नुवन्तः टी-२० विश्वकपस्य योग्यतां प्राप्तवन्तः वयं भवद्भ्यः वदामः यत् टी-२० विश्वकपः २०२४ वेस्ट् इन्डीज-देशे अमेरिका-देशे च संयुक्तरूपेण आयोजितः भविष्यति ।
ज्ञातव्यं यत् ICC इत्यस्य नियमानुसारं T20 World 2022 इत्यस्य सुपर-12 चरणे उभयसमूहस्य शीर्षचतुर्णां दलानाम् (कुलं 8) अग्रिमस्य T20 विश्वकपस्य प्रत्यक्षप्रवेशः प्राप्तव्यः आसीत् एतादृशे परिस्थितौ भारतस्य विजयेन नेदरलैण्ड्-दलस्य भाग्यम् अपि उद्घाटितम् । कुलम् २० दलाः टी-२० विश्वकप २०२४ इत्यस्मिन् भागं ग्रहीतुं गच्छन्ति ।
एतेषां १२ दलानाम् चयनं कृतम्
२०२४ तमे वर्षे टी-२० विश्वकप-क्रीडायां वेस्ट्-इण्डीज-देशः, अमेरिका-देशः च मेजबानरूपेण प्रतियोगितायाः योग्यतां प्राप्तवन्तौ, भारतं, पाकिस्तानं, दक्षिणाफ्रिका, न्यूजीलैण्ड्, इङ्ग्लैण्ड्, आस्ट्रेलिया, श्रीलङ्का, नेदरलैण्ड् च विश्वकपस्य शीर्ष ८ दलयोः मध्ये प्रवेशं प्राप्तवन्तौ तस्मिन् एव काले अफगानिस्तान-बाङ्गलादेशयोः ICC-क्रमाङ्कने स्वस्थानं पुष्टिः कृता अस्ति ।