प्रधानमन्त्री नरेन्द्रमोदी दक्षिणभारतस्य महत्त्वपूर्णयात्रायै शीघ्रमेव प्रस्थातुं गच्छति। सः गुजरात-हिमाचलप्रदेशयोः विधानसभानिर्वाचनयोः मध्ये दक्षिणभारतस्य चतुर्णां राज्यानां भ्रमणं करिष्यति। पीएम मोदी येषु राज्येषु गमिष्यति तेषु कर्नाटकं, तमिलनाडु, आन्ध्रप्रदेशः, तेलङ्गाना च सन्ति । सूचनानुसारं सः नवम्बर् ११ दिनाङ्के कर्नाटकं तमिलनाडुनगरं च गमिष्यति।
तदनन्तरं नवम्बर् १२ दिनाङ्के सः आन्ध्रप्रदेशं तेलङ्गानाञ्च गमिष्यति । प्रधानमन्त्री ११ नवम्बर् शुक्रवासरे प्रातः ०९:४५ वादने केएसआर रेलस्थानक, बेङ्गलूरु इत्यत्र वंदेभारत एक्स्प्रेस् इत्यस्य उद्घाटनं करिष्यति। ततः 11:45 पीएम वादने केम्पेगौडा अन्तर्राष्ट्रीयविमानस्थानके, बेङ्गलूरु इत्यत्र टर्मिनल् 2 इत्यस्य उद्घाटनं भविष्यति।
तदनन्तरं पीएम मोदी १२:२० मिनिट् वादने नादप्रभु केम्पेगौडा इत्यस्य प्रतिमायाः अनावरणं करिष्यति। केम्पेगौडा बेङ्गलूरु-नगरस्य संस्थापकत्वेन बहुधा स्वीकृतः अस्ति । विजयनगरसाम्राज्ये सः सामन्तः आसीत् । इतिहासकाराः अपि तस्मै न्याय्यः मानवीयः च शासकः इति आश्वासनं ददति स्म । कर्नाटकसर्वकारः एतां प्रतिमां बेङ्गलूरुविमानस्थानकस्य मुख्या आकर्षणं कर्तुं योजनां करोति । यथा देशात् विश्वात् च आगच्छन्तः जनाः वास्तुकलास्य एतत् आश्चर्यं द्रष्टुं शक्नुवन्ति।
अधुना पीएम मोदी इत्यस्य पुरतः कार्यक्रमस्य विषये चर्चां कुर्मः। सः गान्धीग्रामतमिलनाडुनगरस्य गांधीग्रामग्रामीणसंस्थायाः दीक्षांतसमारोहे ०२:३० वादने भागं गृह्णीयात्। ततः रात्रौ आन्ध्रप्रदेशस्य विशाखापत्तनम् आगत्य तत्र रात्रौ विश्रामं करिष्यति। परदिने अर्थात् 12 नवम्बर शनिवासरे पीएम आन्ध्रविश्वविद्यालयस्य मैदानस्य विशाखापत्तनमस्य विभिन्नानां परियोजनानां उद्घाटनं करिष्यति। सः आधारशिलां स्थापयित्वा उद्घाटनं करिष्यति।
ततः सः तेलङ्गानानगरं गमिष्यति। अत्र पीएम मोदी 02:30 पीएम वादने तेलंगाना-राज्यस्य रामगुण्डम-नगरस्य आरएफसीएल-संयंत्रस्य भ्रमणं करिष्यति। सः अपराह्णे ०३:१५ वादने रामगुण्डमे एव विभिन्नविकासपरियोजनानां आधारशिलास्थापनं, उद्घाटनं च करिष्यति। तदनन्तरं सः दिल्लीनगरं प्रत्यागमिष्यति।