
महाराष्ट्रे शिन्दे-फडणवीससर्वकारस्य स्थापनायाः अनन्तरं प्रथमवारं बहुसंख्येन आईपीएस-अधिकारिणः स्थानान्तरणं कृतम् अस्ति । १०४ अधिकारिणां नूतनानि पदस्थानानि प्राप्तानि, ९ अधिकारिणः अद्यापि प्रतीक्षन्ते। कुलम् ११३ अधिकारिणां स्थानान्तरणं कृतम् अस्ति ।
ज्ञातव्यं यत् यदा महाराष्ट्रे सत्तापरिवर्तनं जातम् तदा आरभ्य नूतनः शिंदे सर्वकारः पुरातनस्य उद्धवठाकरे-नेतृत्वस्य महाविकास-अघाडी-सर्वकारस्य निर्णयान् परिवर्तयति। पूर्वसर्वकारस्य बहवः निर्णयाः स्थगिताः, बहवः निर्णयाः परिवर्तिताः च। गत अक्टोबर् मासे शिण्डे-सर्वकारेण उद्धव-सर्वकारस्य अन्यः निर्णयः परिवर्तितः । शिण्डे-सर्वकारेण महाविक-आघाडी-सङ्घस्य अनेकनेतृणां सुरक्षां निवृत्ता आसीत् ।
महाराष्ट्रसर्वकारेण उद्धवठाकरे-नेतृत्वेन शिवसेना-राष्ट्रवादी-काङ्ग्रेस-पक्षस्य, काङ्ग्रेसस्य महाविकास-अघादी-गठबन्धनस्य च २५ नेतारः ‘वर्गीकृत’ सुरक्षाकवरः अपसारितः आसीत् अर्थात् एतेषां नेतारणाम् गृहात् बहिः स्थायीपुलिससंरक्षणं वा अनुरक्षणं वा न भविष्यति।
सुरक्षास्थितेः आकलनं कृत्वा तेषां गोपनीयं सुरक्षाकवरं निष्कासितम् इति अधिकारी अवदत्। परन्तु अस्मिन् काले पूर्वमुख्यमन्त्री उद्धवठाकरे इत्यस्य सुरक्षा निर्वाहिता आसीत् । सः उक्तवान् आसीत् यत् पूर्वमुख्यमन्त्री उद्धवठाकरे तस्य परिवारजनानां च सुरक्षां निर्वाहिता अस्ति, यत्र राकांपा अध्यक्षः शरदपवारः तस्य पुत्री च लोकसभासदस्या च सुप्रिया सुले च सन्ति। तस्मिन् एव काले जयन्तपाटिलः, छगनभुजबलः, जेलस्थः अनिलदेशमुखः इत्यादयः नेतारः सुरक्षां निवृत्ताः ।
सः अवदत् यत्, राकांपा विधायकस्य जितेन्द्रावहदस्य सुरक्षा अक्षुण्णा एव स्थापिता, शिवसेना (यूबीटी) सचिवाय मिलिन्द नरवेकर (उद्धव ठाकरे इत्यस्य विश्वसनीयः सहायकः) इत्यस्मै ‘वाई-प्लस-सुरक्षा’ आवरणं दत्तम् अस्ति। विधानसभायां विपक्षनेता अजीतपवारः पूर्वगृहमन्त्री दिलीपवालसे पाटिलः (उभौ अपि एनसीपी) ‘वाई-प्लस्-एस्कॉर्ट्’ इति दत्ताः सन्ति।