
दिल्ली एनसीआर इत्यस्मिन् वायुगुणवत्तायां किञ्चित् सुधारः
सोमवासरे प्रातःकाले राष्ट्रियराजधानी दिल्लीनगरे वायुगुणवत्तासूचकाङ्के किञ्चित् सुधारः अभवत्। वायुगुणवत्ता तीव्रवर्गात् ‘अतिदुर्बल’ वर्गं प्रति स्खलितः ।
नगरस्य एक् यू आई ३२६ इति अभिलेखः अभवत् । दिल्लीनगरस्य वायुगुणवत्ता द्वितीयदिनं यावत् ‘अतिदुर्बल’-वर्गात् ‘अति-दुर्बल’-वर्गं यावत् स्खलितः अस्ति तथापि समग्रवायुगुणवत्तासूचकाङ्के आतङ्कजनकस्तरं स्पृशति।
सफर (System of Air Quality and Weather Forecasting and Research) इण्डिया इत्यनेन विमोचितानाम् आँकडानां अनुसारं राष्ट्रियराजधानीक्षेत्रे (NCR) वायुगुणवत्ता दुर्बलतां प्राप्तवती। अत्र AQI 356 इति अभिलेखः कृतः । गुरुग्रामस्य एक्.क्यू.आई.
वायुगुणवत्तासूचकाङ्कः ० तः १०० पर्यन्तं उत्तमः इति मन्यते, १०० तः २०० पर्यन्तं मध्यमः, २०० तः ३०० पर्यन्तं दुर्बलः, ३०० तः ४०० पर्यन्तं च अतीव दुर्बलः, ४०० तः ५०० वा ततः अधिकः गम्भीरः इति मन्यते
वायुगुणवत्ता पूर्वचेतावनी प्रणाली दिल्ली द्वारा प्रकाशितदत्तांशस्य अनुसारं आगामिषु दिनेषु दिल्लीनगरस्य वायुगुणवत्ता अधिकं क्षीणः भवितुम् अर्हति। तया प्रेसविज्ञप्तौ उक्तं यत्, “वायुगुणवत्ता दुर्बलः भवितुम् अर्हति परन्तु नवम्बर् ८ तः नवम्बर् ९ पर्यन्तं अत्यन्तं दुर्बलवर्गे एव तिष्ठति” इति । सः अवदत् यत् आगामिषड्दिनानां पूर्वानुमानं बहुधा अत्यन्तं दुर्बलवर्गे एव तिष्ठति इति संभावना वर्तते।
ततः पूर्वं रविवासरे विगतदिनेषु दिल्ली-एनसीआर-सङ्घस्य समग्रवायुगुणवत्तायां सुधारं दृष्ट्वा केन्द्रसर्वकारस्य प्यानलेन ग्रेडेड् रिस्पॉन्स एक्शन प्लान् (जीआरएपी) फेज ४, यस्य अर्थः अस्ति यत् ट्रकाः गैर-बीएस ६ डीजलं च त्यक्तवन्तः लघुमोटरवाहनानां प्रवेशः न भविष्यति, परन्तु GRAP-3 इत्यस्य अन्तर्गतं आच्छादितानां अनावश्यकनिर्माणक्रियाकलापानाम् निषेधः निरन्तरं भविष्यति।
अपरपक्षे नोएडानगरे वायुप्रदूषणकारणात् बन्दाः विद्यालयाः नवम्बर् ९ दिनाङ्कात् आरभ्य उद्घाटिताः भविष्यन्ति। अस्मिन् विषये मिलित्वा जिलादण्डाधिकारी निर्देशान् निर्गतवान्। सः अनेकेभ्यः विभागेभ्यः CAQM (Air Quality Management Commission) इत्यस्य निर्देशानां सख्यं अनुसरणं कर्तुं अपि आह।