रविवासरे प्रातःकाले सीरियासेना तंबूषु निवसतां जनानां निवासस्थाने गोलीकाण्डं कृतवती, यत्र न्यूनातिन्यूनं नव जनाः मृताः, ७७ जनाः घातिताः च। विद्रोहिणः वायव्ये विद्रोहेण विस्थापिताः परिवाराः अस्मिन् बस्तीयां निवसन्ति स्म ।
युद्धविरोधिनिरीक्षकाः एतां सूचनां दत्तवन्तः । एषा गोलाबारी-प्रसङ्गः २०२० तमस्य वर्षस्य मार्चमासे रूस-तुर्की-देशयोः युद्धविरामसम्झौतेः उल्लङ्घनस्य नवीनतमः घटना अस्ति ।
इद्लिब्-देशः सीरियादेशस्य अन्तिमः प्रमुखः विद्रोहिणां दुर्गः अस्ति । विगतवर्षद्वये एतस्य सम्झौतेः उल्लङ्घनं बहुवारं कृतम् अस्ति, अधुना यावत् शतशः जनाः मृताः । इयं बस्ती मरमशिबिरम् इति नाम्ना प्रसिद्धा अस्ति, प्रान्तीयराजधानी इदलिबस्य वायव्यदिशि स्थिता अस्ति । सीरियादेशे मानवअधिकारस्य निरीक्षणं कुर्वतः ब्रिटेनस्य संस्थायाः अनुसारं सेना विद्रोहिणां स्वामित्वे स्थिते क्षेत्रे प्रायः ३० रॉकेट्-प्रहारं कृतवती, यस्मिन् मरम-शिबिरः अपि अन्तर्भवति संस्थायाः कथनमस्ति यत्, गोलाबारे त्रयः बालकाः, एकः महिला च सह नव जनाः मृताः, ७७ जनाः घातिताः च।
विद्रोहिणः प्रतिक्रियारूपेण इद्लिब्-नगरस्य पूर्वदिशि स्थिते सराकिब-क्षेत्रे सर्वकारीयस्थानानि तोपैः, क्षेपणास्त्रैः च लक्ष्यं कृतवन्तः । सीरियादेशस्य नागरिकरक्षा, व्हाइट् हेल्मेट् इति नाम्ना प्रसिद्धः, राजधानीतः पश्चिमदिशि न्यूनातिन्यूनं षट् शिबिराणि लक्ष्यं कृत्वा गोलिकाप्रहारेन द्वौ बालकौ, एका महिला च सह नव जनाः मृताः, प्रायः ७० जनाः घातिताः च इति।
सर्वकारसमर्थकेन शाम एफएम रेडियोस्थानकेन उक्तं यत् सीरियादेशस्य सैनिकाः इद्लिब्-नगरस्य सशक्ततमस्य अतिवादीसमूहस्य अलकायदा-सम्बद्धस्य हयात-तहरीर-अल्-शाम्-समूहस्य लक्ष्येषु गोलीकाण्डं कृतवन्तः। रेडियोस्थानकेन उक्तं यत् रूसी-सीरिया-युद्धविमानानि अपि अस्मिन् क्षेत्रे आक्रमणं कृतवन्तः । २०११ तमस्य वर्षस्य मार्चमासे सीरियादेशस्य संघर्षस्य आरम्भः अभवत् । युद्धपूर्वं सीरियादेशस्य जनसंख्या २३ मिलियनं आसीत्, परन्तु तस्य जनसंख्यायाः अर्धभागः विस्थापितः अस्ति ।