टीम इण्डिया-क्लबस्य ३६० डिग्री-क्रीडकः सूर्यकुमारयादवः सम्प्रति ICC T20 क्रमाङ्के प्रथम-नम्बर-बल्लेबाजः अस्ति । सूर्यकुमार यादव उत्तम रूपेण धावति।
सूर्यकुमारः टी-२० विश्वकप २०२२ इत्यस्मिन् गेन्दबाजानां उपरि विनाशं कुर्वन् अस्ति । सः अद्य जिम्बाब्वेविरुद्धं २५ कन्दुकयोः ६१ रनस्य फोडाकारं पारीम् अकरोत्। एतेन सः टी-२० अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायां महत् अभिलेखं कृतवान् । सः एकं अभिलेखं कृतवान् यत् अद्यपर्यन्तं कोऽपि भारतीयः क्रीडकः कर्तुं न शक्तवान् ।
सूर्यकुमारयादवः टी-२० विश्वकप २०२२ इत्यस्मिन् पुनः बल्लेबाजीं कृतवान् । सः जिम्बाब्वेविरुद्धं तेजस्वी बल्लेबाजीं कृत्वा प्रेक्षकाणां मनोरञ्जनं कृतवान् । सूर्यः २५ कन्दुकयोः ६१ रनस्य तेजस्वी पारीम् अकरोत् । अस्मिन् काले सः ६ चतुः, ४ षट् च मारितवान् । सूर्यकुमारयादवस्य एतत् अर्धशतकं तदा आगतं यदा टीम इण्डिया इत्यस्य सर्वाधिकं आवश्यकता आसीत् । विस्फोटकपारीकारणात् २०२२ तमे वर्षे टी-२० क्रिकेट्-क्रीडायां सः १००० धावनाङ्कान् सम्पन्नवान् । सूर्यकुमारः अस्मिन् वर्षे अन्तर्राष्ट्रीयटी-२० क्रिकेट्-क्रीडायां १००० धावनाङ्कं पूर्णं कृत्वा प्रथमः भारतीयः बल्लेबाजः अभवत् । तस्मात् पूर्वं कोऽपि भारतीयः बल्लेबाजः एतत् पराक्रमं न कृतवान् आसीत् ।
सूर्यात् पूर्वं पाकिस्तानस्य विकेटकीपरः मोहम्मद रिजवानः गतवर्षे २०२१ तमे वर्षे एतत् पराक्रमं कृतवान् आसीत् । सूर्यकुमारयादवः अस्मिन् वर्षे २०२२ तमे वर्षे अन्तर्राष्ट्रीयटी-२० क्रिकेट्-क्रीडायां १८५ स्ट्राइक-दरेन २८-क्रीडासु १०२० रनस्य स्कोरं कृतवान् अस्ति । अस्मिन् काले तस्य औसतं ४४.३४ अस्ति ।