वैदिकज्योतिषशास्त्रे कुलम् १२ राशीनां वर्णनं कृतम् अस्ति । प्रत्येकं राशिं ग्रहेण शासितम् अस्ति। ग्रहनक्षत्राणां गतिना कुण्डली गण्यते । २०२२ तमस्य वर्षस्य नवम्बरमासस्य ७ दिनाङ्कः सोमवासरः अस्ति । सोमवासरः भगवान् शङ्करस्य कृते समर्पितः अस्ति। अस्मिन् दिने भगवान् शङ्करः विधिना पूजितः भवति। सङ्गीतपरिमाणस्य पञ्चमः स्वरः । राघवेन्द्र शर्मा से जानिये 7 नवम्बर 2022 को किस राशि का लाभ होगा तथा च किस राशि को सावधान रहना होगा। मेषराशितः मीनराशिपर्यन्तं स्थितिः पठन्तु…
मेष: – मनसि उत्थान-अवस्था भविष्यति। मातुः समर्थनं प्राप्स्यसि। व्यापारिकक्रियासु रुचिः वर्धयितुं शक्नोति। भवन्तः मित्रस्य साहाय्यं प्राप्तुं शक्नुवन्ति। यात्रा लाभकारी भविष्यति। कलां वा सङ्गीतं वा प्रति प्रवृत्तिः भविष्यति। धर्मे श्रद्धा भवतु। धार्मिकस्थानस्य यात्रायाः कार्यक्रमः अपि कर्तुं शक्यते । क्रोधस्य क्षणाः सन्तोषस्य भावाः च तिष्ठन्ति। पितुः कृते धनं प्राप्तुं शक्यते। शैक्षणिककार्य्ये कष्टानि भवेयुः। बालस्य स्वास्थ्यस्य पालनं कुर्वन्तु।
वृषभः – भ्रातृभगिनीभिः सह धार्मिकस्थानस्य तीर्थयात्रायां गन्तुं शक्नोषि । जीवनं अराजकं भविष्यति। कार्यस्थले कष्टानि भवेयुः। मनः चञ्चलः भवितुम् अर्हति। अनावश्यकतर्कं परिहरन्तु। शैक्षणिककार्यं प्रति ध्यानं दत्तव्यम्। कार्यस्थले परिवर्तनं क्रियते। तत्र क्रोधस्य रागस्य च अतिशयः भविष्यति। मातुः सह वैचारिकभेदाः भवेयुः। मित्राणां समर्थनं प्राप्स्यसि। धैर्यं धारयितुं प्रयतस्व।
मिथुन: – मनसि शान्तिः भविष्यति, परन्तु अनावश्यकचिन्ता अपि तिष्ठति। अनावश्यकं क्रोधं विवादं च परिहरन्तु। कार्ये किञ्चित् अतिरिक्तं दायित्वं भवितुम् अर्हति। आत्मविश्वासः प्रचुरः भविष्यति। आत्मनिर्भरः भवतु। अतिउत्साहं परिहरन्तु। जीवनस्य परिस्थितयः अराजकाः भवितुम् अर्हन्ति । मातापितृणां स्वास्थ्यसमस्याः भवितुम् अर्हन्ति। भ्रातृभिः सह विरहः स्यात्। मधुरभोजने रुचिः भविष्यति। पतिपत्न्याः स्वास्थ्यसमस्याः भवितुम् अर्हन्ति।
कर्क: – आशायाः निराशायाः च भावाः मनसि भवितुम् अर्हन्ति । धर्मभक्तिः वर्धते। शैक्षणिककार्य्ये सफलतां प्राप्स्यथ। लेखन-बौद्धिककार्ये व्यस्तता भविष्यति। स्वास्थ्यस्य पालनं कुर्वन्तु। विश्वासः वर्धते। कार्ये किञ्चित् अतिरिक्तं दायित्वं भवितुम् अर्हति। अधिकारिणः सहकार्यं प्राप्नुयुः। मातुः समर्थनं समर्थनं च प्राप्स्यसि, परन्तु संभाषणे मध्यमः भवतु। कार्यभारः वर्धयितुं शक्नोति। नूतनाः लाभस्य अवसराः उपलभ्यन्ते।
सिंह: – आत्मसंयम भव। क्रोधं परिहरन्तु। कुटुम्बे धार्मिकाणि कार्याणि भवितुम् अर्हन्ति । पैतृकव्यापारः पुनः आरभ्यतुं शक्यते । सम्पत्तितः आयः वर्धते। मनः विक्षिप्तं भवितुम् अर्हति। पितुः समर्थनं प्राप्स्यति। धार्मिकस्थानस्य भ्रमणस्य योजना कर्तुं शक्यते । क्रोधस्य क्षणाः सन्तोषस्य भावाः च तिष्ठन्ति। पारिवारिकदायित्वं वर्धयितुं शक्नोति। अनियोजितव्ययः वर्धते। भावाः नियन्त्रणे स्थापयन्तु। व्ययः वर्धते।
कन्या: – वाक्-प्रभावः वर्धते । बालसुखस्य वृद्धिः भविष्यति। अधिकं धावनं भविष्यति। सुस्थितौ भवतु। जीवनं दुःखदं भविष्यति। जीवनसाथी समर्थनं प्राप्स्यति। क्रोधस्य मुहूर्तः सन्तोषस्य च क्षणः भविष्यति। कार्ये परिवर्तनस्य सम्भावनाः क्रियन्ते। अन्यत्र गन्तुं शक्नोति। धैर्यं न्यूनीभवति। स्वास्थ्यस्य विषये सावधानाः भवन्तु। कला-सङ्गीतयोः रुचिः वर्धते। कार्यक्षेत्रे परिश्रमस्य प्रचुरता भविष्यति।
तुला: – मनः सुखी भविष्यति। त्वं विश्वासपूर्णः भविष्यसि, परन्तु आत्मसंयमः भव । सुखस्य निर्माणं वर्धते। मित्रात् धनं प्राप्तुं शक्यते। पारिवारिकजीवनं सुखदं भविष्यति। कार्ये प्रगतेः मार्गः प्रशस्तः भविष्यति। कार्यस्थले अनुकूलाः परिस्थितयः भविष्यन्ति। स्वास्थ्यस्य पालनं कुर्वन्तु। अतिउत्साहं परिहरन्तु। जीवनसाथी समर्थनं प्राप्स्यति। कुटुम्बे वैचारिकभेदाः स्युः । मातुः समर्थनं उपलब्धं भविष्यति।
वृश्चिक: – विश्वासः न्यूनः भविष्यति। सुस्थितौ भवतु। कार्ये परिवर्तनस्य सम्भावनाः क्रियन्ते। भवता परिवारात् दूरं स्थातव्यं भवेत्। व्ययः वर्धते। मनः सुखी भविष्यति। मित्रात् नूतनं व्यापारप्रस्तावः प्राप्तुं शक्यते। पितुः धनं प्राप्तुं शक्यते। अध्ययने रुचिः भविष्यति। उच्चशिक्षणार्थं दूरस्थं स्थानं गन्तुं शक्यते । मातापितृणां समर्थनं भविष्यति। भवन्तः शुभसमाचारं प्राप्नुयुः।
धनुः – मनः सुखी भविष्यति। त्वं आत्मविश्वासेन पूर्णः भविष्यसि। धैर्यं धारयितुं प्रयतस्व। व्यापारे अधिकं त्वरितता भविष्यति। लाभस्य अवसराः भविष्यन्ति। आत्मनिर्भरः भवतु। अतिक्रोधं परिहरन्तु। वैवाहिकसुखं वर्धयितुं शक्नोति। कुटुम्बे धार्मिकाणि कार्याणि भविष्यन्ति। आलस्यातिशयः भविष्यति। पतिपत्न्याः स्वास्थ्यसमस्याः भविष्यन्ति। भवन्तः भ्रातृभगिनीनां समर्थनं प्राप्नुयुः। व्ययः अधिकः भविष्यति। प्रतिष्ठायाः वृद्धिः भविष्यति।
मकर: – कस्यापि पैतृकसम्पत्त्याः विवादस्य स्थितिः भवितुम् अर्हति । व्यापारः वर्धते। परिवारः समर्थनं प्राप्स्यति। मातुः स्वास्थ्यस्य पालनं कुर्वन्तु। जीवनं दुःखदं भवितुम् अर्हति। आत्मविश्वासः प्रचुरः भविष्यति। सुखस्य निर्माणं प्राप्तुं शक्यते। भवनस्य अलङ्कारस्य व्ययः वर्धयितुं शक्नोति। प्रकृतौ चिड़चिडापनं स्यात्। लेखन-बौद्धिक कृतयः फलप्रदं फलं दास्यन्ति। पतिपत्न्या सह विरहः स्यात् ।
कुंभ: – मनः विक्षिप्तं भविष्यति। धीरो भव अतिक्रोधं परिहरन्तु। संभाषणे धैर्यं धारयतु। अधिकारिणः कार्ये समर्थनं प्राप्नुयुः, परन्तु दीर्घयात्रायां गन्तुं प्रवृत्ताः भवितुम् अर्हन्ति। वस्त्रस्य प्रति प्रवृत्तिः वर्धयितुं शक्नोति। पतिपत्न्याः स्वास्थ्यस्य पालनं कुर्वन्तु। बालकानां कृते भवन्तः शुभसमाचारं प्राप्तुं शक्नुवन्ति। क्रोधस्य क्षणाः सन्तोषस्य भावाः च तिष्ठन्ति। पारिवारिकदायित्वं वर्धयितुं शक्नोति। प्रतिष्ठायाः वृद्धिः भविष्यति। मित्राणां समर्थनं प्राप्स्यसि।
मीन: – वाक्ये मृदुता भविष्यति। विश्वासः अपि तत्र भविष्यति। कार्यक्षेत्रे परिवर्तनं भवितुं शक्नोति। कार्यं अधिकं भविष्यति। विदेशयात्रायाः अवसराः उपलभ्यन्ते