
भोपाले २० कोटिरूप्यकाणां व्ययेन निर्मितः बृहत्तमः सौरसंस्थानः, विद्युत्क्षेत्रे स्वावलम्बी भविष्यति
भारत हेवी इलेक्ट्रिकल्स् लिमिटेड् मैनेजमेण्ट् सुभाषनगरे स्थिते स्वस्य रिक्तभूमिषु प्रायः २० कोटिरूप्यकाणि व्यययित्वा ५ मेगावाट् सौरसंयंत्रं स्थापयति।
अयं सौर-संयंत्रः राजधानी-नगरस्य बृहत्तमः संयंत्रः अस्ति । सौरसंस्थानेन एकवर्षे ८० लक्षकिलोवाट् विद्युत् उत्पादनं भविष्यति। अनेन एकवर्षे ५ कोटिरूप्यकाणां रक्षणं भविष्यति। एतत् एव न, भेल-नगरस्य १२ सहस्राणां परिवारानां गृहाणि अपि एतेन विद्युत्-प्रकाशेन प्रकाशयितुं शक्यन्ते । सम्प्रति भेलः विद्युत्कम्पनीतः आवश्यकं शक्तिं क्रीणाति । सौरसंयंत्रस्य स्थापनायाः अनन्तरं भेलस्य बहिः विद्युत्क्रयणस्य आवश्यकता न भविष्यति।
भेल बेङ्गलूरु यूनिट् सौरसंयंत्रस्य स्थापनायां सहायतां कुर्वती अस्ति। सौरसंयंत्रस्य सर्वाणि उपकरणानि भेले एव निर्मीयन्ते। सौरसंयंत्रस्य निर्माणेन १५० जनाः अपि रोजगारं प्राप्नुयुः। सम्प्रति नूतनप्रौद्योगिक्या सह ६ एकरभूमौ सौरसंयंत्रस्य निर्माणार्थं कार्यं क्रियते। सम्पूर्णः संयंत्रः २५ एकरेषु निर्मितः भविष्यति, यस्मिन् भूमिः सौरसंस्थानः निर्मितः अस्ति, सा पूर्वं अवैधरूपेण कब्जाकृता आसीत् । एतान् अवैधव्यापारान् अपसारयित्वा अधुना अत्र सौरसंयंत्रस्य निर्माणं क्रियते ।
एतादृशं स्वच्छता-अभियानं प्रचलति : प्रथमं कचरान् प्रसारयतु, ततः नेताजी झाडूना फोटो गृहीतवान्, एतत् वायरल्-वीडियो पश्यन्तु
भारत हेवी इलेक्ट्रिकल्स् लिमिटेड् (BHEL) इत्यनेन प्रथमः जम्बोरी-भूमौ १० मेगावाट्-सौर-संयंत्रस्य स्थापनायाः योजना कृता । यथा अधिका विद्युत् उत्पादनं कर्तुं शक्यते। अस्य विषये प्रत्येकस्मिन् स्तरे अनुमतिः गृह्यते स्म । परन्तु राज्यसर्वकारेण जम्बोरी-भूमौ सौर-संयंत्रस्य स्थापनायाः अनुमतिः न दत्ता । तदनन्तरं भेल् इत्यनेन नूतनतया योजना कर्तव्या आसीत् ।
कथ्यते यत् अस्य पृष्ठतः राज्यसर्वकारस्य पक्षतः तर्कः कृतः यत् प्रधानमन्त्रीतः मुख्यमन्त्रीपर्यन्तं कार्यक्रमाः जम्बोरी मैदाने एव भवन्ति। अत्र महतः कार्यक्रमस्य कारणात् सौरसंयंत्रस्य स्थापना सम्यक् न भविष्यति। भारत हेवी इलेक्ट्रिकल्स् लिमिटेड् (भेल्) इत्यनेन जम्बूरी मैदाने ५८ कोटिरूप्यकाणां व्ययेन ५० एकर् क्षेत्रे सौरसंयंत्रस्य स्थापनायाः योजनायां परिवर्तनं कृत्वा पञ्च मेगावाट् सौरसंयंत्रस्य स्थापनायाः निर्णयः कृतः।