
प्रदूषणस्य सम्मुखीभूतस्य दिल्लीनगरस्य स्वास्थ्यस्य उन्नयनार्थं हल्द्वानीतः ५००० रोपाः प्रेषयितुं सज्जता क्रियन्ते। दिल्लीनगरस्य जैवविविधता उद्याने एतानि रोपाणि रोप्यन्ते। येन तत्रत्यानां जनानां स्वास्थ्यं च सद्भावः भवितुमर्हति।
वनसंशोधनकेन्द्रे हल्द्वानीयां बहुविधाः वनस्पतयः निर्मीयन्ते ।
एतेषु औषधीयतः विलुप्तप्रायपर्यन्तं वनस्पतयः: विशेषज्ञानाम् अवलोकनेन वर्धन्ते । तदनन्तरं बहुविधाः वनस्पतयः जनानां कृते आग्रहानुसारं दीयन्ते । अरविन्द केजरीवालस्य दिल्लीसर्वकारस्य पक्षतः वनसंशोधनकेन्द्रात् अपि पादपानां आग्रहः कृतः अस्ति। अस्य अन्तर्गतं एकसप्ताहे प्रायः १२ प्रजातयः वनस्पतयः दिल्लीनगरं प्रेषयितुं सज्जता क्रियन्ते ।
एते वनस्पतयः बलवन्तः अपि च पक्षिणां भोजनं कर्तुं, नीडं कर्तुं च उपयुक्ताः सन्ति । एते संयंत्राः दिल्लीविश्वविद्यालयस्य कृषिविभागेन सह सम्बद्धानां विशेषज्ञानाम् अवलोकनेन जैवविविधता उद्यानेषु रोपिताः भविष्यन्ति। विशेषज्ञानाम् मते वनस्पतिसाहाय्येन आगामिषु वर्षेषु दिल्लीनगरे प्रदूषणस्य नियन्त्रणे साहाय्यं करिष्यति।
एतेषां जातिषु वनस्पतयः सन्ति
वनसंशोधनकेन्द्र हल्द्वानी इत्यनेन पादपानां दिल्लीं प्रेषयितुं सज्जता सम्पन्ना अस्ति। एतेषु पादपेषु सदन, सलाई, हल्दु, कदाई, बीजसाल, आम्ला, बन्यन्, कान्जी, बेलपत्री, खैर, कचनार, शहतूत वनस्पतयः सन्ति ।
एकलक्षाधिकाः रोपाः दिल्लीनगरं प्रेषिताः सन्ति
२०१२ तः प्रतिवर्षं ५ तः १० सहस्राणि रोपाः वनसंशोधनकेन्द्रात् दिल्लीं प्रति प्रेष्यन्ते । एतानि दिल्लीसर्वकारस्य आग्रहानुसारं सज्जीकृत्य प्रेष्यन्ते। एतावता प्रायः एकलक्षं रोपाः दिल्लीनगरं प्रेषिताः सन्ति ।
दिल्लीसर्वकारात् ८५ सहस्रस्य चेकः प्राप्तः अस्ति । शोधकेन्द्रं रोपं प्रेषयितुं सज्जम् अस्ति। एकसप्ताहस्य अन्तः ५००० रोपाः प्रेषिताः भविष्यन्ति ।
मदन सिंह बिष्ट, रेन्जर, वन अनुसन्धान केन्द्र, हल्द्वानीदिल्लीनगरे प्रदूषणस्तरस्य कारणेन जनानां समस्याः वर्धिताः
दिल्लीनगरे प्रदूषणस्य क्षीणस्तरः जनानां कृते नूतनानां समस्यानां निर्माणे प्रवृत्तः अस्ति। रविवासरे वायुगुणवत्ता ‘अतिदुर्बल’ वर्गे अभिलेखिता। केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य आँकडानुसारं दिल्लीनगरस्य समग्रवायुगुणवत्तासूचकाङ्कः प्रातः १०.३० वादने ३३१ इति अभिलेखः अभवत् । ज्ञायते यत् शून्यतः ५० पर्यन्तं AQI ‘उत्तमम्’, ५१ तः १०० ‘सन्तोषजनक’, १०१ तः २०० ‘मध्यम’, २०१ तः ३०० ‘दरिद्र’, ३०१ तः ४०० ‘अति दुर्बल’ तथा च ४०१ तः ५०० पर्यन्तं An AQI भवति ‘तीव्र’ इति मन्यते ।