गतदिनेषु एतादृशाः बहवः घटनाः अग्रे आगताः यदा पूर्वलक्षणं विना आकस्मिकं हृदयघातः जातः, तस्य व्यक्तिः स्थले एव मृतः अधुना एव दिल्लीनगरस्य गंगाराम-अस्पतालस्य विशेषज्ञाः भारतीयजनानाम् हृदयघातस्य पृष्ठतः कारणं ज्ञातुं अध्ययनं कृतवन्तः। यस्मिन् अनेके आश्चर्यजनकाः तथ्याः अग्रे आगताः।
अद्यैव सर गंगाराम-अस्पतालस्य हृदयविज्ञान-रेडियोलॉजी-विभागेन २५० रोगिणां विषये शोध-अध्ययनं कृतम्, यत् जर्नल् आफ् इण्डियन-कॉलेज आफ् कार्डियोलॉजी-पत्रिकायां प्रकाशितम् अस्ति । सामान्यतया भारतीयेषु हृदयघातस्य कारणं लघुव्यासधमनीः भवन्ति इति अनुमानं भवति, परन्तु अद्यतने अध्ययने उक्तं यत् धमनीव्यासः न अपितु लघुशरीरपृष्ठः इति।हृदयघातः इति मुख्यम् कारणम्।
हृदयविज्ञानविभागस्य अध्यक्षः लेखकः च डॉ. जे.पीएस रोगिणः तादृशाः आसन् यत् कुटुम्बे हृदयरोगस्य इतिहासः आसीत् ।
अपरपक्षे हृदयविज्ञानविभागस्य वरिष्ठपरामर्शदात्री लेखिका च डॉ. अश्विनी मेहता अवदत् यत् अध्ययनेन ज्ञायते यत् धमनीषु मेदःसञ्चयस्य जोखिमस्य पृष्ठतः भारतीयाः विशेषतः एशियादेशीयाः जनाः च सन्ति इति विश्वासः अस्ति।
कोरोनरी धमन्याः अल्पव्यासः प्रमुखं कारणं कथ्यते, अध्ययनस्य अनुसारं तु भारतीयजनानाम् कोरोनरी धमनीयाः आकारः लघुः नास्ति किन्तु शरीरस्य पृष्ठभागः अल्पः इति सिद्धम् अभवत् तस्मिन् एव काले डॉ. भुवनेशकाण्डपालः व्याख्यायते यत् एतत् अध्ययनं भारतीयजनसङ्ख्यायां कोरोनरी धमनीया: आकारस्य अनुमानार्थं कृतम् आसीत् येन एतत् ज्ञातुं शक्यते यत् भारतीयजनानाम् धमनीनां आयामाः अन्यजनानाम् आयामात् कियत् भिन्नाः सन्ति .