
श्री गुरु नानक देवजी के प्रकाश पर्व के अवसर पर दिल्ली के गुरद्वारा प्रज्वलित हुए। अद्य गुरुपुराबात् एकदिनपूर्वं सोमवासरे प्रातः ९:३० वादने सिसगञ्जगुरद्वारे विशालनगरकीर्तनस्य अलङ्कारः कृतः, मंगलवासरे गुरद्वाराराकबगञ्जसाहब इत्यत्र बृहत्सङ्घस्य आयोजनं कृतम् अस्ति। सिक्खसमुदायस्य कृते जनाः प्रातःकाले प्रभातफेरीं बहिः नयन्ति।
प्रथमस्य सिक्खगुरुगुरुनानकदेवजी इत्यस्य प्रकाशोत्सवस्य मंगलवासरे धूमधामेन आयोजयितुं देशस्य सर्वत्र गुरद्वाराषु सज्जताः प्रचलन्ति। कुत्रचित् गुरद्वारासाहबं गुलाबपुष्पैः अलङ्कृत्य क्वचित् आकर्षकप्रकाशः कृतः अस्ति। रविवासरे त्रयः दिवसीयः अखण्डमार्गः अपि आरब्धः। अस्मिन् वर्षे प्रकाशपर्वविषये जनानां मध्ये उत्साहः द्विगुणः अभवत् । यतः वर्षद्वयानन्तरं कोरोनामार्गदर्शिकायाः प्रतिबन्धाः अपसारिताः। एतादृशे सति गुरुद्वारस्य संगतिः गुरुपर्वस्य सज्जतायां व्यस्तः दृश्यते स्म ।
एतत् प्रत्यभिज्ञानम्
गुरु नानक जयंती गुरु पर्व, प्रकाश पर्व, गुरु पूरब इति नाम्ना अपि प्रसिद्धा अस्ति । अस्मिन् दिने सिक्खानां प्रथमः गुरुः गुरु नानक देवजी इत्यस्य जन्म अभवत् । प्रतिवर्षं गुरुनानकदेवजी सिक्खधर्मस्य स्थापनां कुर्वन्ति स्म । अस्मिन् दिने जनाः सिक्खसमुदायस्य कृते प्रातःकाले प्रभातफेरीं बहिः नयन्ति। गुरुद्वारे गत्वा प्रार्थनां कृत्वा कीर्तनं कुर्वन्ति। गुरुपर्वणि समन्ततः दीपप्रज्वलनेन प्रकाशः क्रियते।
प्रकाश पर्वस्य अवसरे दिल्लीनगरस्य गुरद्वाराणि प्रकाशितानि
श्री गुरु नानक देवजी के प्रकाश पर्व के अवसर पर दिल्ली के गुरद्वारा प्रज्वलित हुए। अद्य गुरुपुराबात् एकदिनपूर्वं सोमवासरे प्रातः ९:३० वादने सिसगञ्जगुरद्वारे विशालनगरकीर्तनस्य अलङ्कारः कृतः, मंगलवासरे गुरद्वाराराकबगञ्जसाहब इत्यत्र बृहत्सङ्घस्य आयोजनं कृतम् अस्ति। दिल्लीसिखगुरद्वाराप्रबन्धनसमित्याः प्राप्तसूचनानुसारं रकाबगञ्जगुरद्वारायाः भ्राता लखीशाहवञ्जराहॉलमध्ये दीवानेन अलङ्कृतः भविष्यति, यत्र देशस्य विदेशेभ्यः च रागीजाथाः कीर्तनं करिष्यन्ति। विगत कतिपयवर्षेभ्यः कोरोनाकारणात् बृहत्परिमाणे सभाः
न भवन्ति स्म, परन्तु अस्मिन् समये गुरुमहाराजस्य कृपायाः कारणात् गुरद्वारा समितिः श्री गुरुनानकदेवजी इत्यस्य प्रकाशपर्वस्य उत्सवस्य उत्सवस्य सर्वेषु ऐतिहासिकगुर्दवारेषु आचरति दिल्ली। गुरु नानक देव जी ने नाम, किरात करो, वंड छाको जप का दर्शन दिया था। अस्मिन् विषये सर्वे जनाः अपि रक्षकं स्थापितवन्तः। कोरोना-काले देशस्य सर्वेभ्यः विदेशेभ्यः च जनाः दृष्टवन्तः यत् सिक्ख-समुदायः सर्वेषां जनानां कृते कथं सेवां कृतवान् । एते एव सन्देशाः अस्माभिः अग्रे नेतव्याः।
दिल्लीनगरस्य गुरद्वारे एतादृशः कार्यक्रमः भविष्यति
विशेषसभायाः विषये सूचनां दत्त्वा समितिपदाधिकारिणः अवदन् यत् मंगलवासरे प्रातः ३:३० वादने सुखमणिसाहब-नित्नेमयोः अनन्तरं सभा आरभ्यते। तदनन्तरं ५:३० वादने आसा दी वरः भविष्यति। कीर्तनसमागमः सायं ८ वादनात् आरभ्यते। श्री दरबार साहब में 9 बजे हजुरी रागी कीर्तन का प्रदर्शन होगा। अपराह्णे १ वादनतः २:३० वादनपर्यन्तं भाई चमञ्जितसिंहः दिल्लीनगरे कीर्तनं करिष्यति। लक्खी शाह
वंजारा हॉल में सायं 4 वादन से कवि दरबार का आयोजन किया जाएगा। सायंकाले अपि कीर्तनं निरन्तरं भविष्यति। रात्रौ १२.१५ वादने कीर्तनस्य अनन्तरं अर्दाः भविष्यति तदनन्तरं भोगः अर्पितः भविष्यति। अस्मिन् काले लङ्गरः निरन्तरं धावति एव । सूचनानुसारं गुरपुराबस्य उत्सवः गुरद्वारा रकाबगञ्जसाहबस्य लख्खीशाहवञ्जराशालायां, ततः रात्रौ गुरद्वारा मजनूकातिलायां बृहत्समागमैः आयोज्यते। अस्मिन् समये गुरमतसमागमस्य लाइव गुरबानी प्रातः ९ वादनतः १० वादनपर्यन्तं अखिलभारतीयरेडियोद्वारा अपि श्रूयते। एतदतिरिक्तं समितियाः जालपुटे, यूट्यूब-चैनल-फेसबुक-पृष्ठे अपि लाइव्-प्रदर्शनं भविष्यति ।