
दक्षिणभारतस्य प्रथमस्य वन्देभारत एक्स्प्रेस् इत्यस्य परीक्षणं आरभ्यते, औपचारिकं प्रारम्भं नवम्बर् ११ दिनाङ्के
भारतीयरेलवे चेन्नैनगरस्य एमजी रामचन्द्रन केन्द्रीयरेलस्थानकात् चेन्नई-मैसूर-वन्दे-भारत-एक्सप्रेस्-इत्यस्य परीक्षण-सञ्चालनं सोमवासरे आरब्धवान्। पीएम मोदी चेन्नै-मैसूर-वन्दे-भारत-एक्सप्रेस्-रेलयानं नवम्बर्-मासस्य ११ दिनाङ्के ध्वजं पातयिष्यति, यत् भारतस्य दक्षिणभागे प्रथमं स्वदेशीयरूपेण निर्मितं, देशस्य पञ्चमं च उच्चगतिरेलम् अस्ति।
प्रथमा वण्डे भारत एक्स्प्रेस् रेलयाना २०१९ तमस्य वर्षस्य फेब्रुवरी-मासस्य १५ दिनाङ्के नवीदिल्ली-कानपुर-इलाहाबाद-वाराणसी-मार्गे ध्वजः कृतः । ‘मेक इन इण्डिया’ अभियानं सुदृढं कर्तुं सर्वकारेण महत्त्वपूर्णाः प्रयासाः कृताः तथा च वन्दे भारत एक्स्प्रेस् सफलता तेषु अन्यतमः अस्ति।
२०२१ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के लालदुर्गस्य प्राचीरात् राष्ट्रं प्रति सम्बोधने प्रधानमन्त्रिणा मोदी इत्यनेन घोषितं यत् अमृतस्वातन्त्र्यमहोत्सवस्य ७५ सप्ताहेषु ७५ वंदेभारतरेलयानानि देशस्य प्रत्येकं कोणं संयोजयिष्यन्ति।
वेगः, सुरक्षा, सेवा च अस्याः रेलयानस्य लक्षणम् अस्ति । वन्दे भारत एक्स्प्रेस् अधिकतमं १६० कि.मी.प्रतिघण्टां यावत् धावितुं शक्नोति तथा च शतबदी रेलयानम् इत्यादीनि यात्रावर्गाः सन्ति किन्तु यात्रिकाणां कृते उत्तमः अनुभवः अस्ति । इयं रेलयानं वेगस्य सुविधायाः च दृष्ट्या भारतीयरेलमार्गस्य कृते अग्रिमः बृहत् कूर्दनः अस्ति ।
तदतिरिक्तं सर्वेषु कोचेषु स्वचालितद्वाराणि सन्ति । अत्यन्तं आरामदायकं आसनक्षेत्रं विहाय जीपीएस-आधारितं श्रव्य-दृश्य-यात्रिक-सूचना-प्रणाली, मनोरञ्जनार्थं जहाजे हॉटस्पॉट् वाई-फाई, घूर्णनकुर्सी च अपि अस्ति
सर्वे शौचालयाः जैव-वैक्यूम-प्रकारस्य सन्ति । कार्यकारीवर्गस्य यात्रिकाणां कृते या पार्श्व-आसनस्य सुविधा प्रदत्ता अस्ति, सा अधुना सर्वेषां वर्गानां कृते उपलब्धा भविष्यति। कार्यकारीप्रशिक्षके १८० डिग्री परस्परं आसनानां अतिरिक्तसुविधा अस्ति । रेलयाने जैव-वैक्यूम-शौचालयैः सह स्पर्श-रहित-सुविधाः अपि भविष्यन्ति ।
प्रत्येकं कोचस्य भोजन-पान-सुविधाभिः सह भण्डारगृहं भवति । प्रत्येकं वन्डे भारत एक्स्प्रेस् कुलम् १,१२८ यात्रिकाणां आसनक्षमता अस्ति ।
सुरक्षापक्षात् वन्दे भारतं श्रेष्ठम्
वन्दे भारत २.० रेलयानेषु परिचालने सुरक्षां वर्धयितुं कवच् (Train Collision Avoidance System) अस्ति । प्रत्येकस्मिन् कोचमध्ये चत्वारि आपत्कालीनजालकानि योजयित्वा सुरक्षासुधारः भविष्यति। प्रथमद्वयस्य स्थाने कोचस्य बहिः रियरव्यू कॅमेरा सहितं चत्वारि मञ्चपार्श्वकॅमेराणि भविष्यन्ति।
नवीनप्रशिक्षकेषु उत्तमरेलनियन्त्रणार्थं द्वितीयस्तरस्य सुरक्षासमायोजनप्रमाणपत्रं भवति। वन्दे भारत २.० इत्यत्र सर्वेषु विद्युत् कक्षेषु शौचालयेषु च एरोसोल् आधारितं अग्निपरिचयस्य सह अग्निसुरक्षायाः उत्तमाः उपायाः अपि भविष्यन्ति । रेलयाने विद्युत् विफलतायाः सति प्रत्येकस्मिन् कोचमध्ये चत्वारि आपत्कालीनप्रकाशाः अपि भविष्यन्ति।
वित्तमन्त्री निर्मला सीतारमणः घोषणां कृतवती यत् आगामिषु वर्षत्रयेषु ४०० नवीनपीढीयाः वंदेभारतरेलयानानां विकासः निर्माणं च भविष्यति।