
अमेरिका, आस्ट्रेलिया इत्यादिषु बह्वीषु देशेषु ट्विट्टर् इत्यस्य ब्लूटिक् सदस्यतायाः आरम्भेण कम्पनीयाः नूतनः स्वामिना एलोन् मस्क् इत्यनेन बहवः नूतनाः घोषणाः कृताः सः अवदत् यत् ट्विट्टर् शीघ्रमेव दीर्घतरलेखान् प्रकाशयितुं विकल्पं प्राप्स्यति।
एतेन सह उपयोक्तृभ्यः स्वस्य दीर्घवार्ता नोट्पैड् इत्यत्र लिखित्वा स्वस्य स्क्रीनशॉट् पोस्ट् कर्तुं आवश्यकता न भविष्यति। अपि च ये निर्मातारः ट्विट्टर् इत्यत्र सामग्रीं प्रकाशयन्ति ते धनं अर्जयितुं अवसरं प्राप्नुयुः।
एकः उपयोक्ता तस्मै अवदत् यत् यूट्यूबः विज्ञापनराजस्वस्य ५५ प्रतिशतं यावत् सामग्रीनिर्मातृभ्यः ददाति, ततः मस्कः उत्तरितवान् यत् ट्विटर अधिकं दास्यति इति । एतेषु सर्वविधाः निर्मातारः समाविष्टाः भविष्यन्ति । ट्विट्टर् इत्यत्र अन्वेषणम् अपि सुधरति। मस्कः अवदत् यत् अस्मिन् बहवः दोषाः सन्ति, येषां निवारणं क्रियते।
संयुक्तराष्ट्रसङ्घः अवदत्, मस्कः मानवअधिकारं न विस्मर्तव्यः
संयुक्तराष्ट्रसङ्घस्य उच्चायुक्तः वाकर तुर्कः मस्क इत्यस्मै अवदत् यत् ट्विट्टर् प्रबन्धने मानवअधिकारस्य ध्यानं दातव्यम् इति। सः छंटनीम् उत्साहवर्धकं कदमम् इति न उक्तवान्, ट्विट्टर्-संस्थायाः मानवअधिकार-नीतिशास्त्र-ए.आइ.-दलस्य निष्कासनस्य विषये दुःखं च प्रकटितवान् ।
३-४ विनोदिनः मम पितरं नीलटिकं न ददति
अभिनेत्री कङ्गना रणौतः अवदत्, पूर्वं सत्यापनस्य पद्धतिः न अवगतवती आसीत्। मया सत्यापनं प्राप्तं स्यात्, परन्तु ३-४ विदूषकाः मम पितरं अवैधजीवनं यापयति इव नीलटिकं दातुं न अस्वीकृतवन्तः स्यात्।
यदि भवान् नकली खातं रचयति तर्हि अस्माकं अर्जनम्… अष्ट-डॉलर्-रूप्यकेषु कोऽपि कस्यचित् नाम्ना नकली-खातं निर्माय नकली-खातेः सत्यापनं प्राप्तुं शक्नोति। अस्मिन् विषये मस्कः अवदत् यत् ट्विट्टर् एतादृशानि नकली खातानि बन्दं करिष्यति, धनं अपि न प्रत्यागमिष्यति। यदि लक्षशः जनाः एतादृशं धोखाधड़ीं कुर्वन्ति तर्हि ते अस्मान् निःशुल्कं धनं अर्जयिष्यन्ति।