शस्त्रव्यापारिणः संजयभण्डारी इत्यस्य भारते प्रत्यर्पणस्य प्रकरणे महती वार्ता आगता। ब्रिटिशन्यायालयेन सोमवासरे संजयभण्डारी इत्यस्य प्रत्यर्पणस्य अनुमोदनं कृतम् अस्ति। ब्रिटेनस्य वेस्टमिन्स्टर् न्यायालयेन एषः निर्णयः दत्तः अस्ति। भण्डारी २०२० तमस्य वर्षस्य जुलैमासे प्रत्यर्पणपत्रस्य आधारेण गृहीतः आसीत् । भण्डारी इत्यनेन वेस्टमिन्स्टर् मजिस्ट्रेट् न्यायालये अस्य विरुद्धं अपीलं कृतम् ।
भारते धनशोधनस्य आरोपाः निर्मिताः
भारते सीबीआइ-ईडी-पक्षतः संजयभण्डारीविरुद्धं धनशोधनस्य आरोपाः स्थापिताः सन्ति। यूके-देशे स्थित्वा सः पलायितः इति घोषितः अस्ति । भारतसर्वकारेण भण्डारी-प्रत्यर्पणार्थं यूके-देशे आह्वानं कृतम् आसीत् ।
१५ जुलै २०२० दिनाङ्के गृहीतः
२०२० तमस्य वर्षस्य जूनमासस्य १६ दिनाङ्के तत्कालीनः ब्रिटिशगृहमन्त्री प्रीतिपटेलः भण्डारी इत्यस्य प्रत्यर्पणस्य अनुरोधं स्वीकृतवान् । तदनन्तरं २०२० तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्के सः गृहीतः । सः न्यायालयेन सप्तशर्तैः जमानतम् अयच्छत्, यथा १२ लक्षं पाउण्ड्-रूप्यकाणां सुरक्षायुक्तं पासपोर्टं निक्षेपणं, मध्यलण्डन्-नगरे गृहनिरोधः, समीपस्थे पुलिस-स्थानके प्रतिदिनं उपस्थितिः च
केषाञ्चन समाचारानुसारं धनशोधनप्रकरणे पलायितः इति घोषितः संजयभण्डारी काङ्ग्रेसस्य महासचिवस्य प्रियङ्कागान्धी इत्यस्याः पतिना रोबर्ट् वाड्रा इत्यस्य समीपस्थः इति कथ्यते। प्रवर्तननिदेशालयः अपि वद्रायाः लण्डन्नगरस्य भण्डरीतः अतीव सस्तेन मूल्येन बंगलस्य क्रयणस्य अन्वेषणं कुर्वन् अस्ति। परन्तु वाड्रा तस्य सह व्यापारसम्बन्धः नास्ति इति अङ्गीकृतवान् ।