
वैश्विकतापसंकटस्य मध्यं मिस्रदेशे संयुक्तराष्ट्रसङ्घस्य जलवायुशिखरसम्मेलनं COP27 आरब्धम् अस्ति। अस्मिन् मिस्रदेशस्य तटीयनगरे विश्वस्य प्रतिनिधिभिः एकत्रितं यत् जलवायुपरिवर्तनेन सर्वाधिकं प्रभावितानां निर्धनदेशानां क्षतिपूर्तिः धनीदेशैः दातव्या वा इति संवेदनशीलविषये चर्चां कृतवन्तः।
एतत् प्रथमवारं यत् COP-27 इत्यनेन जलवायुक्षतिपूर्तिः औपचारिकरूपेण स्वस्य कार्यसूचौ समाविष्टा अस्ति ।
संयुक्तराष्ट्रसङ्घस्य जलवायुशिखरसम्मेलने भागं ग्रहीतुं समागतानाम् १९० तः अधिकानां देशानाम् प्रतिनिधिनां मध्ये विलम्बितरात्रौ एकस्मिन् सत्रे एतत् सहमतिः अभवत् प्रतिनिधिभिः जलवायुपरिवर्तनस्य प्रतिकूलप्रभावैः सह सम्बद्धानां हानिक्षतिनिवारणे केन्द्रीकरणं सहितं तस्य वित्तपोषणव्यवस्थासम्बद्धविषयेषु चर्चां कर्तुं कार्यसूचीं अनुमोदितवती। दशकाधिकं यावत् धनीदेशाः दरिद्रदेशेभ्यः यत् धनं प्रयच्छन्ति तस्य विषये औपचारिकचर्चाम् अङ्गीकुर्वन्ति यत् ते हानिक्षतिः, वर्धमानस्य तापमानस्य दुष्प्रभावं च निर्दिशन्ति सम्मेलनं तस्मिन् समये भवति यदा विश्वे युक्रेनयुद्धं, उच्चमहङ्गानि, अन्नस्य अभावः, ऊर्जासंकटः इत्यादीनि कष्टानि सन्ति। सम्मेलनं नवम्बर् १८ दिनाङ्कपर्यन्तं भविष्यति।
मिस्रस्य विदेशमन्त्री समेहशौक्री, सीओपी-२७ इत्यस्य अध्यक्षः अवदत् यत् सीओपी-२७ इत्यस्य कार्यसूचौ हानिक्षतिविषये चर्चा क्षतिपूर्तिं न दास्यति अथवा अनिवार्यतया उत्तरदायित्वस्य स्वीकारं न करिष्यति, परन्तु यावत् यावत् अस्मिन् विषये सार्थकः निर्णयः क्रियते 2024. मार्गं सज्जीकरिष्यति। जर्मनीदेशस्य विदेशमन्त्री एनालेना बर्बोक् इत्यनेन विज्ञप्तौ उक्तं यत्, “अहं समृद्धदेशेभ्यः अधिकं एकतां प्रतीक्षामि” इति । जलवायुवित्तपोषणं तथा हानिक्षतिषु सहकार्यं कर्तुं जर्मनीदेशः सज्जः अस्ति।
पूर्वं संयुक्तराष्ट्रसङ्घस्य जलवायुवैज्ञानिकपरिषदः प्रमुखः स्वस्य उद्घाटनभाषणे ग्रीनहाउस-वायु-उत्सर्जनस्य कटौतीं कर्तुं पृथिव्याः तापमानस्य वृद्धिं निवारयितुं च तत्कालं उपायान् स्वीकुर्वितुं आवश्यकतायाः उल्लेखं कृतवान् जलवायुपरिवर्तनसम्बद्धस्य अन्तरसरकारीपरिषदः प्रमुखः होसुङ्ग्ली अवदत् यत्, “एतेन अस्माकं ग्रहस्य, आजीविकायाः च रक्षणस्य पीढयः यावत् अवसरः प्राप्यते” इति ।
जलवायुपरिवर्तनस्य निवारणाय पीएम-महोदयेन सरलं समाधानं सुझातं भूपेन्द्रम्
नई दिल्ली। केन्द्रीयमन्त्री भूपेन्द्रयादवः रविवासरे अवदत् यत् भारतस्य विश्वासः अस्ति यत् जलवायुरक्षणस्य कार्यं व्यक्तिगतस्तरात् आरभ्यते। प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन जलवायुपरिवर्तनस्य जटिलसमस्यायाः निवारणाय लाइफ आण्डोलनस्य माध्यमेन सरलं समाधानं सुझातं। रविवासरे मिस्रदेशस्य शर्मएल-शेखनगरे Cop27 जलवायुशिखरसम्मेलने भारतीयमण्डपस्य उद्घाटनं कुर्वन् यादवः एतत् अवदत्। भारतीयमण्डपस्य परिकल्पना जीवनस्य विषये एव कृता अस्ति । यादवः अवदत् यत् भारतं जलवायुवित्तपोषणविमर्शेषु महतीं प्रगतिम् अपेक्षते। जीवनस्य अर्थः पर्यावरण-अनुकूल-जीवनशैली । सामूहिकः ग्रहसमर्थकः च प्रयासः अस्ति । प्राकृतिकसंसाधनानाम् अनावश्यकं अयुक्तं च सेवनं कृत्वा विश्वं विवेकपूर्णं विवेकपूर्णं च उपयोगं प्रति नेतुम् अस्य उद्देश्यम् अस्ति । कर्तृकत्व
तापमानं १.५ डिग्रीपर्यन्तं स्थापयितुं प्रयत्नः निरन्तरं भवति
ब्रिटेनदेशस्य आलोकशर्मा, यः शिखरसम्मेलनस्य निवर्तमानः अध्यक्षः आसीत्, सः अवदत् यत् ग्लास्गो-शिखरसम्मेलनस्य अनन्तरं उत्सर्जनस्य न्यूनीकरणं सहितं बहुषु क्षेत्रेषु प्रगतिः अभवत्। पेरिस्-सम्झौतेः महत्त्वाकांक्षीतमं लक्ष्यं १.५ डिग्री सेल्सियसपर्यन्तं तापमानं सीमितं कर्तुं आशां वयं जीवितं कृतवन्तः । इजिप्ट्-देशस्य राष्ट्रपतिः अब्देल्-फत्ताह-एल-सीसी-इत्यनेन ट्विट्टर्-माध्यमेन लिखितम् यत् आयोजकत्वेन तस्य देशः ठोस-भूमौ-उपायैः वार्ता-समाधान-पदार्थात् कार्यान्वयन-पदे स्थानान्तरयितुं प्रयतते |.
गत अष्टवर्षेभ्यः अयं तापः निरन्तरं वर्धमानः आसीत्
पृथिव्याः वर्धमानस्य तापमानस्य विषये निरन्तरं चिन्तायां संयुक्तराष्ट्रसङ्घस्य एजन्सी इत्यस्य प्रतिवेदनेन अधिकं भयङ्करं चित्रं प्रस्तुतम् अस्ति । तदनुसारं गत अष्टवर्षेभ्यः निरन्तरं तापः वर्धमानः अस्ति । एते अष्टवर्षाणि अष्टौ उष्णवर्षाणि अभिलेखरूपेण भवितुं मार्गे सन्ति, यस्य मुख्यकारणं ग्रीनहाउसवायुनां वर्धनस्य, सञ्चिततापस्य च कारणम् अस्ति । विश्वमौसमसङ्गठनस्य (WMO) २०२२ तमे वर्षे वैश्विकजलवायुस्थितेः अस्थायीस्थितेः प्रतिवेदनस्य अनुसारं अस्मिन् वर्षे विश्वे कोटिकोटिजनाः प्रभाविताः, अरबौ क्षतिः च अभवन्