
कृषकाणां विरुद्धं कूपं दहनं कृत्वा कठोरकार्यवाही भविष्यति इति यूपी सर्वकारः योजनां कुर्वन् अस्ति
उत्तरप्रदेशसर्वकारः क्षेत्रेषु कृषकैः कूपदाहस्य घटनानां निरीक्षणं कर्तुं असफलः अभवत् । परन्तु, अधुना सर्वकारः दण्डस्य आरोपणं, अनधिकृतकृषिसाधनानाम् जब्धीकरणं, अभियुक्तानां विरुद्धं एफआईआर-पञ्जीकरणं च इत्यादीनां कठोरकानूनीकार्याणां चिन्तनं कुर्वन् अस्ति।
यद्यपि कूपदाहस्य दोषान् प्रकाशयितुं जागरूकता-अभियानानि कृताः तथापि तेषां उत्तमं परिणामं न दृश्यते स्म ।
नासा-संस्थायाः (राष्ट्रीय-वायुयान-अन्तरिक्ष-प्रशासनस्य) अग्नि-संसाधन-प्रबन्धन-प्रणाल्याः (FIRMS) आँकडानुसारं गत-पखवाडेषु १८ जिल्हेषु ८०० पृथक् पृथक् अग्नि-प्रकरणाः ज्ञाताः तेषु अलीगढ, बाराबंकी, फतेहपुर, कानपुरनगर, मथुरा, हरदोई, सम्भल, गाजियाबाद, गौतम बुद्धनगर, मेरठ, सहारनपुर, रामपुर, लखीमपुर खेरी, पीलीभीत, शाहजहानपुर, बुलन्दशहर, शामली, बरेली जिल्हा च सन्ति। यदा सर्वकारः कृषकान् कूपस्य निष्कासनार्थं वैकल्पिकपरिहारं स्वीकुर्वन्तु इति आग्रहं कुर्वन् अस्ति, तदा उत्पादकाः दावान् कुर्वन्ति यत् सुझाताः उपायाः “अव्यावहारिकाः” सन्ति ।
शाहजहानपुरस्य पुवायननगरस्य कृषकः गुरपालसिंहः अवदत् यत्, “अस्माकं कृते कूपस्य निष्कासनस्य सुलभतमः उपायः अस्ति तान् दहनम्। अन्ये उपायाः यथा विशेषसाधनेन तान् उद्धृत्य, जैव-रसायनानां सिञ्चनम् इत्यादयः महत् व्यययुक्ताः अपि च अतीव श्रम-प्रधानाः सन्ति।यथा निर्धनाः कृषकाः कूप-दहनं विना अन्यः विकल्पः न अवशिष्टाः भवन्ति।”
सिंहः अवदत् यत् २०१९ तमे वर्षे कूपदहनस्य दण्डः प्राप्तः। जनजागरण-अभियानं चालयितुं विहाय जिला-प्रशासनं एतादृशानां कृषकाणां उपरि दण्डं अपि आरोपयति। रामपुरे मण्डलप्रशासनेन एकसप्ताहे स्तम्भदहनस्य कारणेन सम्पूर्णे मण्डले विभिन्नकृषकाणां कृते ५५,००० रुप्यकाणां दण्डः कृतः अस्ति। जिलादण्डाधिकारिणः मते अस्मात् अधुना यावत् ३२,५०० रुप्यकाणि दण्डरूपेण वसूलितानि सन्ति। तथैव फतेहपुरमण्डले अपि प्रशासनेन कूपं दहन्तः कृषकाणां कृते २७,००० रुप्यकाणां दण्डः संग्रहितः अस्ति।
फतेहपुरजिल्लाप्रशासनेन कूपस्य अपशिष्टस्य न्यूनीकरणाय आवश्यकसाधनं विना कार्यं कुर्वन्तः १६ कटनीकाराः अपि जप्ताः सन्ति। राज्यसर्वकारस्य निर्देशानुसारं उत्तरप्रदेशे यदि क्षेत्रेषु कृषिअवशेषं वा कचरा वा दह्यमानः गृह्यते तर्हि द्वौ एकरात् न्यूनक्षेत्रेषु २५०० रुप्यकाणि, द्वौ पञ्चैकर् यावत् ५,००० रुप्यकाणि, अधिकक्षेत्रेषु १५,००० रुप्यकाणि च दण्डः पञ्च एकरेभ्यः अपेक्षया दण्डस्य प्रावधानम् अस्ति।