यूपीआई अर्थात् यूनिफाइड पेमेंट इंटरफेस इत्यनेन ऑनलाइन भुगतानम् अतीव सुलभं सरलं च कृतम् अस्ति। यूपीआई-सफलता कस्मात् अपि न निगूढा। परन्तु यूपीआई-माध्यमेन ऑनलाइन-व्यवहारेषु धोखाधड़ी-वर्धनस्य घटनाः अपि निरन्तरं वर्धन्ते । गृहमन्त्रालयस्य आँकडानुसारं यूपीआई-धोखाधडस्य कारणेन राष्ट्रियसाइबर-अपराध-समाचार-पोर्टे (एनसीआरपी) दाखिलेषु साइबर-धोखाधड़ी-शिकायतया महती वृद्धिः अभवत् २०२२ तमस्य वर्षस्य प्रथमत्रिमासे द्वितीयत्रिमासे च मध्ये साइबर-धोखाधड़ी-शिकायतया १५.३ प्रतिशतं वृद्धिः अभवत् ।
तथ्याङ्कानुसारं २०२२ तमस्य वर्षस्य प्रथमत्रिमासे राष्ट्रिय-साइबर-अपराध-समाचार-पोर्टे कुलम् २०६१९८ शिकायतां दाखिलम् अभवत्, यत् द्वितीयत्रिमासे १५.३ प्रतिशतं वर्धित्वा २३७६५९ यावत् अभवत् साइबरअपराधवर्गे यूपीआई धोखाधड़ीशिकायतानां विषये वदन् २०२२ तमस्य वर्षस्य प्रथमत्रिमासे ६२,३५० यूपीआई-धोखाधड़ीशिकायतां ज्ञातवती, यत् २०२२ तमस्य वर्षस्य द्वितीयत्रिमासे ८४,१४५ यावत् वर्धितम् अस्ति यत् ३४ प्रतिशतस्य कूर्दनम् अस्ति। परन्तु अस्य उल्लासस्य प्रमुखं कारणं यूपीआई-देयता-वृद्धिः अपि अस्ति । आरबीआइ-अनुसारं सेप्टेम्बरमासे समाप्तस्य अर्धवर्षे यूपीआई-देयतायां १२०० प्रतिशतं कूर्दनं जातम् अस्ति ।
गृहमन्त्रालयस्य प्रतिवेदनानुसारं कुलसाइबरअपराधस्य ६७.९ प्रतिशतं भागं ऑनलाइन वित्तीय धोखाधड़ी अस्ति । डेबिट् / क्रेडिट् कार्ड् / सिम स्वैप् धोखाधड़ी अपि वित्तीय-धोखाधड़ी-अन्तर्गतं भवति तथा च वृद्धिः अपि दृष्टा अस्ति । २०२२ तमस्य वर्षस्य प्रथमत्रिमासे २४,२७० एतादृशाः धोखाधड़ीः प्रकाशिताः, ये द्वितीयत्रिमासे २६,७९३ यावत् वर्धिताः । परन्तु प्रतिवेदनस्य अन्तर्जालबैङ्कशिकायतया न्यूनता अभवत् ।
२०२२ तमस्य वर्षस्य प्रथमत्रिमासे अन्तर्जालबैङ्किंगस्य कुलम् २०,४४३ शिकायतां ज्ञातम्, यत् द्वितीयत्रिमासे १९,२६७ यावत् न्यूनीकृतम् अस्ति । परन्तु यूपीआई-देयतायां निरन्तरं वृद्धिः भवति । २०२२ तमस्य वर्षस्य मेमासे यूपीआई-देयता १० लक्षकोटिरूप्यकाणां चिह्नं स्पृशति स्म, यत् १२.११ लक्षकोटिरूप्यकाणि यावत् वर्धितम् अस्ति ।