
– जगदीश डाभी
मुम्बई । द कश्मीर फाइल्स तथा द ताशकंद फाइल्स इत्येतयोः ब्लॉकबस्टर-चलच्चित्रयोः निर्देशकः विवेक रंजन अग्निहोत्री स्वस्य निर्भीक-दृष्टिपूर्ण-चलच्चित्र-निर्माण-शैल्याः सर्वान् आश्चर्यचकितं कृतवान्, भारतीयचलच्चित्रे तस्य कार्यं यथार्थतया विलक्षणं जातम् अस्ति तथा च देशे सर्वत्र तस्य उपलब्धीनां तरङ्गैः प्रेक्षकाणां समीक्षकाणां च प्रशंसा प्राप्ता । यदा प्रेक्षकाः स्वस्य आगामिचलच्चित्रेषु सर्वदा उत्सुकाः सन्ति, तदा सः अधुना ‘पुष्पा’ चलच्चित्रस्य निर्देशकसुकुमारेन सह, द कश्मीर फाइल्स निर्माता अभिषेक अग्रवालेन च सह स्वस्य अग्रिमस्य बृहत्सहकार्यस्य संकेतं दत्तवान् । अद्यैव विवेक रंजन अग्निहोत्री इत्यनेन पुष्पनिर्देशकः सुकुमारः ‘द कश्मीर फाइल्स्’ इत्यस्य निर्माता अभिषेक अग्रवालः च सह स्वस्य सामाजिकमाध्यमेषु एकं चित्रं साझां कृतम्। सः तस्य शीर्षकं लिखितवान् यत्, “चलच्चित्रेण सह भारतस्य एकीकरणम्” इति । अवश्यमेव सम्पूर्णराष्ट्रस्य कृते महत् आश्चर्यं जातम् यत् एते त्रयः लोकप्रियाः जनाः एकस्याः परियोजनायाः कृते एकत्र आगताः यत् स्वयमेव महती कार्या अस्ति। विवेक रंजन अग्निहोत्री यत्र द ताशकेन्ट फाइल्स्, द कश्मीर फाइल्स् इत्यादीनि कानिचन शक्तिशालिनः चलच्चित्राणि निर्मातुं प्रसिद्धः अस्ति, तत्र निर्माता अभिषेक अग्रवालः द कश्मीर फाइल्स्, कार्तिकेया २ इत्यादीनि चलच्चित्राणि दत्तवान्, सुकुमारः तु स्वस्य ब्लॉकबस्ट् चलच्चित्रेण पुष्पा: द राइज् इत्यनेन देशं तूफानेन गृहीतवान्, शासनं कृतवान् । इति विवेक अग्निहोत्री, सुकुमार:, अभिषेक अग्रवाल: च किञ्चित् बृहत् एकत्र आनेतुं सज्जाः सन्ति ।