
नव देहली। रूस-युक्रेन-युद्धस्य समाप्तिः कदा भविष्यति, कथं च भविष्यति ? एतादृशाः बहवः प्रश्नाः अग्रे सन्ति, अस्मिन् भारतं महत्त्वपूर्णां भूमिकां कर्तुं शक्नोति। अस्य तर्कस्य पृष्ठतः अपि बहवः कारणानि सन्ति । भारतस्य विदेशमन्त्री एस जयशङ्करः सोमवासरे अर्थात् अद्य रूस-युक्रेन-युद्धस्य मध्यं रूसदेशं प्रति गच्छति। जयशङ्करस्य यात्रा तस्मिन् समये अभवत् यदा युक्रेनदेशेन सह रूसस्य संघर्षः कतिपयान् मासान् यावत् प्रचलति। एस जयशंकरः रूसस्य विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह वार्तालापं करिष्यति। जयशंकरः अन्तिमे गतवर्षस्य जुलैमासे रूसदेशं गतः, तदनन्तरं एप्रिलमासे लावरोवस्य भारतयात्रा अभवत् । पश्चिमस्य अनेकेभ्यः देशेभ्यः विशेषतः अमेरिकादेशेभ्यः विगतमासेभ्यः दबावेन अपि भारतेन रूसदेशात् कच्चे तैलस्य आयातस्य न्यूनीकरणस्य स्थाने वर्धनं जातम्। एस जयशङ्करस्य अस्याः भ्रमणस्य महत्त्वं तस्मात् अपि अवगन्तुं शक्यते यत् कतिपयेषु दिनेषु रूसराष्ट्रपतिः पुटिन् भारतस्य भारतीयानां च प्रधानमन्त्रिणः द्विवारं प्रशंसाम् अकरोत् । एस जयशंकरस्य इयं भ्रमणं बहुधा विशेषं भवितुम् अर्हति।
सप्ताहे द्वितीयवारं… पुटिन् अपि भारतीयस्य पीएम इत्यस्य लोहं स्वीकुर्वति
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् एकसप्ताहस्य अन्तः द्वितीयभारतस्य विकासकथायाः प्रशंसाम् अकरोत् । पुटिन् उक्तवान् यत् भारतस्य जनाः अतीव प्रतिभाशालिनः सन्ति। ते स्वदेशस्य विकासस्य दृष्ट्या उत्तमं परिणामं प्राप्तुं साहाय्यं करिष्यन्ति। विदेशमन्त्री एस जयशङ्करस्य मास्को-भ्रमणात् किञ्चित् दिवसपूर्वं पुटिन्-महोदयस्य एतत् वचनम् अभवत् । पुटिन् उक्तवान् यत् भारतस्य प्रायः १.५ कोटिजनाः विकासस्य दृष्ट्या महत् परिणामं अवश्यमेव प्राप्नुयुः इति न संशयः। पूर्वं रूसराष्ट्रपतिः पीएम मोदी इत्यस्य प्रशंसाम् अकरोत् । देशस्य हिताय निर्णयान् कृत्वा स्वतन्त्रविदेशनीतेः अनुसरणं कृत्वा प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य प्रशंसा अपि अकरोत् ।
सः अवदत् यत् भारतेन सह अस्माकं विशेषः सम्बन्धः अस्ति, यः अस्माकं मध्ये दशकैः यावत् विद्यमानानाम् निकटसम्बन्धानां आधारेण निर्मितः अस्ति। भारतेन सह अस्माकं कदापि विवादः न अभवत्, वयं सर्वदा परस्परं समर्थितवन्तः भविष्ये अपि एषः सम्बन्धः एव तिष्ठति। पूर्वं यथा पुटिन् भारतस्य प्रशंसाम् अकरोत्, तथैव एकं वस्तु स्पष्टं यत् रूस-युक्रेन-युद्धस्य मध्ये भारतात् तस्य महती आशाः सन्ति। युद्धविषये भारतस्य स्थितिः आरम्भादेव स्पष्टा अस्ति, तस्य विरुद्धं पीएम मोदी उक्तवान्। भारतं यथा दबावं विना रूसदेशात् तैलं आयातयति, तथैव अन्ये केचन निर्णयाः अस्मिन् भ्रमणकाले ग्रहीतुं शक्यन्ते।
रूसदेशः भारतस्य समर्थनं प्राप्तवान्, एतानि आँकडानि पश्यन्तु एव
रूसदेशः सऊदी अरब-इराक्-देशयोः उपरि अक्टोबर्-मासे भारताय बृहत्तमः तैल-आपूर्तिकर्ता अभवत् । एषा सूचना कच्चे तैलस्य आपूर्तिं निरीक्षमाणस्य भंवरस्य आँकडाभ्यः प्राप्ता अस्ति । अक्टोबर्-मासे रूसदेशः भारताय प्रतिदिनं ९३५,५५६ बैरल् (bpd) कच्चे तैलस्य आपूर्तिं कृतवान् । एतेन भारताय कच्चे तैलस्य अद्यपर्यन्तं सर्वाधिकं आपूर्तिः अस्ति । तस्मिन् एव काले गतवित्तीयवर्षे भारतेन आयातितस्य सर्वस्य तैलस्य केवलं ०.२ प्रतिशतं रूसीतैलं भवति स्म, अधुना २२ प्रतिशतं यावत् वर्धितम् अस्ति इराक्-देशस्य २०.५ प्रतिशतं, सऊदी अरब-देशस्य १६ प्रतिशतं च अपेक्षया एतत् अधिकम् अस्ति ।
केचन पाश्चात्त्यदेशाः विशेषतः अमेरिकादेशेन बहवः देशाः रूसदेशात् तैलं न क्रेतुं सल्लाहं दत्तवन्तः । रूसदेशेन सह मैत्रीसम्बन्धं विद्यमानं भारतं तैलं न क्रेतव्यमिति अपि अमेरिकादेशः चेतवति स्म । भारतेन अस्मिन् विषये कस्यचित् वचनं न श्रुतम् अपि च स्पष्टं कृतम् यत् कोऽपि निर्णयः केवलं सः एव भविष्यति यः देशस्य हिताय भविष्यति। तस्मिन् एव काले तेभ्यः पाश्चात्यदेशेभ्यः अपि दर्पणं दर्शितवान् ये अद्यापि रूसदेशात् तैलं क्रीणन्ति स्म । भारतेन एतत् समग्रं विषयं कथितं यत् तस्य इच्छा कार्यं करिष्यति। भारतस्य निर्णयस्य लाभः अपि अभवत् ।
अमेरिकायाः प्रत्येकं चेतावनी वायुना उड्डीयते
रूस-भारतयोः मैत्री नूतना नास्ति, परन्तु चीनदेशः यथा किञ्चित्कालपूर्वं यावत् रूसस्य समीपे आसीत्, तथैव भारतात् चीनदेशं प्राधान्यं दास्यति इति उक्तम्। यदि चीनस्य अतिक्रमणं भारतं प्रति अस्ति तर्हि रूसदेशः न आगमिष्यति इति वक्तुं अमेरिकादेशात् अपि प्रयासः अभवत् । भारतस्य विदेशमन्त्रिणः रूसदेशस्य भ्रमणस्य कारणेन, अद्यतनकाले द्वयोः देशयोः मध्ये यत् सामीप्यम् वर्धितम् अस्ति, तस्य कारणेन चीन-अमेरिका-देशयोः तनावः अस्ति रूसस्य सन्दर्भे अमेरिका भारते बहुवारं दबावं स्थापयितुं प्रयतते स्म । साक्षात् न, किन्तु हावभावेन तर्जनस्य प्रयासः अभवत्, परन्तु भारतेन प्रत्येकं चेतावनी वायुना फूत्करोति स्म । अधुना यदा अमेरिकादेशः एफ-१६ युद्धविमानानाम् अनुरक्षणस्य नामधेयेन पाकिस्तानाय ४५ कोटि डॉलरस्य साहाय्यस्य प्रतिज्ञां कृतवान् तदा भारतेन तत् श्रुतम् । अमेरिकादेशस्य निर्णये विदेशमन्त्री एस जयशङ्करः अवदत् यत्, “भवन्तः कम् मूर्खं कुर्वन्ति, सर्वे जानन्ति यत् एतत् धनं कुत्र व्ययः भविष्यति” इति। अस्मिन् काले अमेरिकादेशः अवगच्छत् यत् सा किमपि दबावेन न आगमिष्यति इति। तस्मिन् एव काले भारतस्य प्रधानमन्त्रिणा स्पष्टं कृतं यत् यत् किमपि भारतीयानां हिताय भविष्यति, तत् निर्णयं भविष्यति। चीनदेशः रूसदेशेन सह भवेत् किन्तु सः बहुषु मोर्चेषु परितः अस्ति।