
संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् मिस्रदेशस्य शर्मएल-शेखनगरे प्रचलति २७ तमे संयुक्तराष्ट्रसङ्घस्य जलवायुशिखरसम्मेलने चेतावनीम् अददात् यत् पृथिव्याः उद्धाराय एषः अन्तिमः अवसरः अस्ति तथा च सर्वे देशाः एकीकृत्य सहकार्यस्य मार्गं अनुसरणं कुर्वन्तु।भविष्यत्। सम्मेलने भारतस्य पर्यावरण-वन-जलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः जलवायुपरिवर्तनस्य वैश्विकप्रभावस्य विषये चिन्ताम् अव्यक्तवान् ।
संयुक्तराष्ट्रसङ्घस्य महासचिवः अवदत् यत् पृथिव्याः जनाः स्वजीवनस्य युद्धे शीघ्रं हानिम् अनुभवन्ति। आगामिनां पीढीनां कृते पृथिव्याः उद्धारस्य एषः अन्तिमः अवसरः अस्ति । यदि वयं इदानीं सहकार्यं कर्तुं न शक्नुमः तर्हि वयं नरके दहिष्यामः, यतः इदानीं परस्परं सहकार्यं विना अन्यः विकल्पः अवशिष्टः नास्ति। विश्वे सर्वाधिकं प्रदूषणं जनयन्तः चीनं अमेरिकां च लक्ष्यं कृत्वा एतैः देशैः उत्सर्जनं न्यूनीकृत्य मानवतां विनाशात् उद्धारयितव्यम् इति उक्तवान् ।
सः स्पष्टतया अवदत् यत् जलवायुविषये सर्वे देशाः एकीकृत्य सम्झौतां कुर्वन्तु, यतः सर्वे मिलित्वा आत्मविनाशमार्गे गच्छन्ति। सर्वथा २०४० तमवर्षपर्यन्तं विश्वं अङ्गारस्य उपयोगात् मुक्तं भवितुम् अर्हति । सः विश्वस्य समृद्धतमानां दरिद्रतमानां च देशानाम् मध्ये सम्झौतां कर्तुं आह्वयति स्म । सः अवदत् यत् जीवाश्म-इन्धनात् संक्रमणं त्वरयित्वा निर्धनदेशाः उत्सर्जनस्य न्यूनीकरणेन जलवायुप्रभावानाम् सामना कर्तुं शक्नुवन्ति इति सुनिश्चितं कर्तव्यम्।
सम्मेलने भारतस्य पर्यावरण-वन-जलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः जलवायुपरिवर्तनस्य वैश्विकप्रभावस्य विषये चिन्ताम् अव्यक्तवान् । जलवायुपरिवर्तनस्य गतिं नियन्त्रयितुं जलवायुशमनस्य वैश्विकगतिः पर्याप्तं नास्ति इति सः अवदत्। अस्य कारणात् समग्रं जगत् बृहत्प्रमाणेन दुःखं प्राप्नोति। विश्वे महतीं हानिम् जनयन्तः प्राकृतिकाः खतराणि स्वीकुर्वन्तु इति तत्कालीनम् आवश्यकता वर्तते । सः अवदत् यत् जलवायुपरिवर्तनविषये ‘सर्वस्य कृते पूर्वचेतावनी’ निर्गन्तुं संयुक्तराष्ट्रसङ्घस्य महासचिवस्य कार्यसूचनायाः भारतं पूर्णतया समर्थनं करोति।
ब्रिटेनस्य प्रधानमन्त्रीत्वानन्तरं प्रथमवारं विश्वमञ्चं प्राप्तवान् ऋषिसुनकः जलवायुकोषाय ११.६ अब्जपाउण्ड्-रूप्यकाणि दातुं ब्रिटिश-प्रतिबद्धतां पुनः उक्तवान् यत् अधुना जलवायुपरिवर्तनस्य विषये द्रुतगत्या कार्यवाही कर्तुं समयः अस्ति इति। सः अवदत् यत् हरित ऊर्जायां निवेशः नूतनानां कार्याणां सङ्गमेन वृद्धेः महत् स्रोतः अस्ति। रूसस्य विषये एकं व्यङ्ग्यं कृत्वा सुनकः अवदत् यत् युक्रेनदेशे रूसीराष्ट्रपतिपुटिन् इत्यस्य घोरं युद्धं विश्वे ऊर्जामूल्यानां वर्धनं च जलवायुपरिवर्तनस्य शीघ्रं कदमस्य कारणेषु अन्यतमम् अस्ति। समृद्धदेशैः कार्बन-उत्सर्जनेन विकासशीलदेशानां अन्यायपूर्वकं भारः भवति इति विरोधं कुर्वन् सः अवदत् यत् यूके-देशः एतादृशानां देशानाम् स्वच्छविकासाय स्वमार्गं मार्गदर्शनं कर्तुं साहाय्यं कर्तुं विश्वसिति।
शिखरसम्मेलनस्य आतिथ्यं कुर्वन् मिस्रदेशस्य राष्ट्रपतिः अब्देल् फत्ताह एल-सीसी इत्ययं कथयति यत् मानवीयप्रयत्नाः विना जलवायुपरिवर्तनसंकटः समाप्तुं न शक्नोति, यतः विश्वे अल्पः समयः अवशिष्टः अस्ति। सः दरिद्र-समृद्ध-देशयोः मध्ये नूतनं सम्झौतां प्रस्तावितवान्, यस्य अन्तर्गतं धनी-विकसित-देशाः २०३० तमवर्षपर्यन्तं उत्सर्जनस्य उन्मूलनं कुर्वन्ति, २०४० तमवर्षपर्यन्तं अन्येषां देशानाम् उत्सर्जनस्य उन्मूलनं कर्तुं साहाय्यं कुर्वन्ति।