यदि भवतः माध्यमेन म्रियमाणस्य जीवनं रक्षितुं शक्यते तर्हि विश्वासं कुरुत यत् भवतः अतीव विशेषः अस्ति । बेङ्गलूरुनगरस्य प्रपुल् (२१) प्रज्वाल (२४) च द्वौ भ्रातरौ एतादृशौ विशेषौ जनाः स्तः ये रक्तकैंसररोगिद्वयस्य जीवनं रक्षितुं साहाय्यं कृतवन्तः। भ्रातरः रक्तकर्क्कटविरुद्धयुद्धे युद्धं कुर्वतः अलाभकारीसंस्थायाः डीकेएमएस बीएमएसटी फाउण्डेशन इण्डिया इत्यत्र सम्भाव्यरक्तस्टेम सेल्दातृरूपेण पञ्जीकरणं कृतवन्तः आसन्।
अल्पकालान्तरे एव भ्रातृभ्यां आनुवंशिकमिथुनद्वयस्य प्राणरक्षणस्य अवसरः प्राप्तः । डीकेएमएस-बीएमएसटी इत्यस्य कृते प्रथमवारं यत् भारतस्य द्वयोः भिन्नयोः रोगियोः सह स्वतन्त्रतया द्वयोः भ्रातृयोः मेलनं कृतम् अस्ति तथा च तेषां दानं प्राप्ताः स्टेम सेल्स् द्वयोः बहुमूल्ययोः जीवनयोः रक्षणाय साहाय्यं कृतवन्तः।
प्रपुलः वदति यत्, “एकः चिकित्साशास्त्रस्य छात्रः (दन्तचिकित्सकः) इति नाम्ना अहं रक्तकैंसररोगिणः अन्यरक्तविकाररोगिणः ये आव्हानाः सम्मुखीभवन्ति तेषां विषये अनभिज्ञः नास्मि । एतेषां अधिकांशरोगिणां कृते स्टेम सेल् प्रत्यारोपणः एव एकमात्रः जीवितस्य विकल्पः अस्ति ।
प्रपुल् इत्यनेन उक्तं यत् संस्थायां पञ्जीकरणस्य एकवर्षस्य अन्तः एव स्वस्य स्टेम् सेल् दानस्य अवसरः प्राप्तः। सः अवदत्, ‘जीवनस्य द्वितीयं अवसरं प्राप्तुं मया कस्यचित् साहाय्यं कृतम् इति ज्ञात्वा महत्!’ आवाम् सूचयामः यत् प्रपुल् बीडीएस-छात्रः अस्ति, यः २०१९ तमे वर्षात् अस्मिन् संस्थायाः पञ्जीकृतः अस्ति, २०२१ तमे वर्षे रक्त-स्टेम-कोशिकादानस्य अवसरं प्राप्तवान् च। अनुजभ्रात्रा प्रेरितः अग्रजः प्रजवालः २०२१ तमे वर्षे पञ्जीकरणं कृत्वा २०२२ तमे वर्षे रक्तस्य स्टेम् सेल् दानं कर्तुं निश्चयं कृतवान् ।
प्रपुलप्रज्वालयोः मातापितरौ परिवारः च अस्मिन् उदात्तकार्ये तेषां समर्थनम् अपि कुर्वन्ति । इतरथा प्रपुलः प्रज्वालः च स्वपरिवारे स्थानीयसमुदाये च आदर्शौ अभवन् । एतौ द्वौ इदानीं अन्येषां जनानां सम्भाव्यदातृरूपेण पञ्जीकरणं कर्तुं प्रोत्साहयन्ति। प्रजवालः कथयति यत्, “प्रपुलः यदा स्वस्य स्तम्भकोशिकानां दानं कृतवान् तदा अहं तस्मिन् गहनगर्वस्य, पूर्णतायाः च भावः दृष्टवान् । एतेन मम दातृरूपेण पञ्जीकरणस्य आत्मविश्वासः प्रेरणा च प्राप्ता । दानस्य अवसरं प्राप्य अहं अपि तथैव अनुभूयते स्म । महती भावना अस्ति, अहं तत् शब्दैः व्यक्तं कर्तुं न शक्नोमि। वयम् अधुना सक्रियरूपेण स्वमित्रान् परिवारान् च सम्भाव्यरक्तस्तम्भकोशिकादातृरूपेण पञ्जीकरणं कर्तुं प्रोत्साहयामः।’
भवद्भ्यः वदामः यत् भारते जीवनरक्षकचिकित्साविधिरूपेण रक्तस्य काण्डकोशिकाप्रत्यारोपणस्य विषये ये जनाः जानन्ति तेषां प्रतिशतं बहु न्यूनम् अस्ति। यदा रोगी काण्डकोशिकाप्रत्यारोपणस्य आवश्यकता भवति तदा ते अन्येषां मध्ये मेलनं प्राप्नुवन्ति । विश्वमज्जादातृसङ्घस्य अनुसारं विश्वे ४ कोटिभ्यः अधिकाः दातारः पञ्जीकृताः सन्ति, तेषु केवलं ०५ लक्षं भारतस्य सन्ति । भारतं विविधजातीयः प्राचीनः देशः अस्ति, अतः, विशेषतया महत्त्वपूर्णं भवति यत् भिन्नपृष्ठभूमिकानां अधिकाधिकाः जनाः स्टेम सेलदातृरूपेण पञ्जीकरणार्थं अग्रे आगच्छन्ति।