
स्त्रियः स्वं आकर्षणकेन्द्रं कर्तुं विविधानि सौन्दर्यसामग्रीणां उपयोगं कुर्वन्ति । परन्तु जगति एकं स्थानं अस्ति यत्र स्त्रियः बालिकाः च स्वजीवने कदापि स्नानं न कुर्वन्ति, परन्तु तदपि ते सुन्दरतमाः इति मन्यन्ते? वस्तुतः आफ्रिका वायव्यनामिबियादेशस्य कुनान्-प्रान्तस्य हिम्बा-जनजातेः महिलाः जीवने एकवारमेव स्नानं कुर्वन्ति । एतत् श्रुत्वा भवन्तः किमर्थं आश्चर्यचकिताः अभवन् ? अतः विलम्बं विना अस्य लेखस्य माध्यमेन अस्य जनजातेः विषये विस्तरेण वदामः।
एषा जनजातिः वायव्यनामिबियादेशस्य कुनानप्रान्ते निवसति । प्रत्येकं जनजातेः इतिहासः, संस्कृतिः, सभ्यता च भिन्ना भवति इति कथ्यते । परन्तु अस्य जनजातेः महिलानां जीवनशैली अतीव रोचकम् अस्ति । अस्मिन् गोत्रे स्त्रियः जले स्नानं कर्तुं न अर्हन्ति । विवाहदिने जीवने एकवारमेव स्नानं करोति । भवन्तः अहं च प्रतिदिनं स्नानं कुर्मः यत् स्वच्छतां स्वच्छतां च धारयितुं शक्नुमः। परन्तु अस्याः जनजातेः महिलाः स्वस्य स्वच्छतायै ओषधीनां उपयोगं कुर्वन्ति ।
अस्य गोत्रस्य जनजाति स्त्रियः प्रथमं जलं गृह्णन्ति । ततः सा तस्मिन् जले ओषधीविशेषं क्वाथयति, तदनन्तरं धूमेन स्वशरीरं स्वच्छं करोति । तस्य शरीरात् किमपि प्रकारस्य गन्धः नास्ति इति अत्यन्तं रोचकम् । एतदतिरिक्तं अस्याः जनजातेः महिलाः सूर्यस्य हानिकारककिरणैः आत्मरक्षणार्थं स्वशरीरे विशेषप्रकारस्य लोशनं प्रयोजयन्ति । तेषां लोशनं पशुमेदः, हेमाटाइट् रजः च भवति, अतः तेषां त्वचा रक्ता दृश्यते ।