भारतीय जनता पार्टी के वरिष्ठ नेता लालकृष्ण आडवाणी मंगलवासरे ९५ वर्षाणि पूर्णानि अभवन् । अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्री राजनाथसिंहः च तस्य गृहं गत्वा शुभकामनाम् अर्पितवन्तौ। गृहमन्त्री अमितशाहसहिताः सर्वे दलनेतारः वरिष्ठनेतारं जन्मदिनस्य शुभकामनाम् दत्तवती।
प्रधानमंत्री नरेन्द्र मोदी ने देश के पूर्व उप प्रधानमंत्री लालकृष्ण आडवाणी को उनके आवास पर पहुंचकर जन्मदिन की बधाई दी।#LKAdvaniJi @narendramodi pic.twitter.com/6FAbFMC2Qy
— Hindusthan Samachar News Agency (@hsnews1948) November 8, 2022
गृहमन्त्री अमितशाहः लालः आडवाणीं जन्मदिनस्य शुभकामनाम् अददात्, तस्य सुस्वास्थ्यस्य दीर्घायुषः च कामनाम् अकरोत्। सः अपि अवदत् यत् आडवाणी स्वस्य अथकप्रयत्नेन देशे सर्वत्र दलसङ्गठनानि सुदृढां कृतवन्तः। तेन सह देशस्य विकासाय बहुमूल्यं योगदानं कृतवान् । केन्द्रीयमन्त्री नितिनगडकरी आडवाणीं प्रेरणास्रोतः इति वर्णितवान्। केन्द्रीयमन्त्री राजनाथसिंहः अवदत् यत् आडवाणी देशे, समाजे, दलाय च महत्त्वपूर्णं योगदानं दत्तवान्।
उल्लेखनीयम् यत् भाजपा वरिष्ठनेता लालकृष्ण आडवाणी का जन्म ८ नवम्बर १९२७ दिनाङ्के अभवत् । भारत-पाकिस्तान-विभाजनात् पूर्वं अविभक्तभारतस्य सिन्धप्रान्ते तस्य जन्म अभवत् । पितुः नाम कृष्णचन्द डी आडवाणी मातुः नाम ज्ञानी देवी । कराचीनगरस्य एकस्मिन् विद्यालये शिक्षणं प्राप्य सिन्धप्रान्तस्य महाविद्यालयात् स्नातकपदवीं सम्पन्नवान् ।
देशस्य विभाजनानन्तरं तस्य परिवारः मुम्बईनगरं गतवान्, तत्र सः विधिशास्त्रस्य अध्ययनं कृतवान् । १४ वर्षे आयुं राष्ट्रीय स्वयंसेवक संघे सम्मिलितः आडवाणी भारतीयजनतापक्षस्य शिल्पकारः इति मन्यते । अस्मात् पूर्वमपि प्रधानमन्त्री नरेन्द्रमोदी आडवाणीं गृहं गत्वा स्वजन्मदिवसस्य अभिनन्दनं कृतवान् । २०१९ तमे वर्षे अपि पीएम मोदी आडवाणी इत्यस्य निवासस्थानं गत्वा शुभकामनाम् अयच्छत् ।
रक्षा मंत्री राजनाथ सिंह वरिष्ठ भाजपा नेता लालकृष्ण आडवाणी के आवास पर पहुंचे।
उन्हें जन्मदिन की शुभकामनाएं दीं।#lalkrishnaadvani @rajnathsingh pic.twitter.com/WT6kfOl0cW— Hindusthan Samachar News Agency (@hsnews1948) November 8, 2022