
प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे भारतस्य जी-२०प्रेसीडेंसी लोगो, थीम, वेबसाइट् च विडियो सम्मेलनद्वारा अनावरणं कृतवान्। अस्मिन् काले पीएम मोदी इत्यनेन उक्तं यत् डिसेम्बर्-मासस्य प्रथमदिनात् भारतं जी-२०-सङ्घस्य अध्यक्षतां करिष्यति। भारतस्य कृते एषः ऐतिहासिकः अवसरः अस्ति । अत एव अद्य अस्य शिखरसम्मेलनस्य जालपुटं, विषयः, लोगो च प्रारब्धः अस्ति। अस्मिन् अवसरे अहं सर्वान् देशवासिनां अभिनन्दनं करोमि। लोगो मध्ये पद्मपुष्पं पौराणिकधरोहरं कथयति।
पीएम इत्यनेन उक्तं यत् जी-२० इति देशानाम् एकः समूहः यस्य आर्थिकक्षमता विश्वस्य सकलराष्ट्रीयउत्पादस्य ८५% भागं प्रतिनिधियति। जी-२० विंशतिः देशाः एकः समूहः अस्ति, ये विश्वस्य ७५% व्यापारस्य प्रतिनिधित्वं कुर्वन्ति तथा च भारतम् अधुना अस्य जी-२० समूहस्य नेतृत्वं कर्तुं गच्छति, तस्य अध्यक्षतां कर्तुं गच्छति।
प्रधानमन्त्रिणा उक्तं यत् जी-२० इण्डिया इत्यस्य लोगो ‘वासुधैव कुटुम्बकम्’ इत्यस्य प्रतिनिधित्वं करोति। जी-२० इत्यस्य एषः लोगो केवलं प्रतीकः एव नास्ति । सन्देशः, भावः, यः अस्माकं नाडीषु अस्ति। एषः संकल्पः अस्माकं चिन्तने समाविष्टः अस्ति। अस्य लोगो इत्यस्य विषयस्य च माध्यमेन वयं सन्देशं दत्तवन्तः। युद्धमुक्तिं प्रति बुद्धस्य सन्देशः, हिंसाप्रतिरोधस्य महात्मागान्धिनः समाधानम्। जी-२०-सङ्घस्य माध्यमेन भारतं तस्य वैश्विकप्रतिष्ठाय नूतनां ऊर्जां ददाति । जी-२० चिह्ने कमलचिह्नं आशायाः प्रतिनिधित्वं करोति ।
सः अपि अवदत् यत् अद्य यदा भारतं जी-२०-सङ्घस्य अध्यक्षतां कर्तुं गच्छति तदा अयं कार्यक्रमः अस्माकं कृते १३० कोटिभारतीयानां शक्तिबलस्य प्रतिनिधित्वं भवति। अद्य जगत् चिकित्सायाः स्थाने स्वास्थ्यं अन्वेषयति। अस्माकं आयुर्वेदः, अस्माकं योगः, यस्य विषये जगति नूतनः उत्साहः विश्वासः च अस्ति। तस्य विस्ताराय वयं वैश्विकव्यवस्थां निर्मातुम् अर्हति।
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् अस्माकं प्रयासः भविष्यति यत् विश्वे प्रथमविश्वः तृतीयविश्वः वा न भवेत्, अपितु केवलं एकः विश्वः एव भवेत्। भारतेन एकसूर्यः, एकः विश्वः, एकः जालः इति मन्त्रेण विश्वे नवीकरणीय ऊर्जाक्रान्तिः भवतु इति आह्वानं कृतम् अस्ति। भारतेन एकपृथिवी, एकस्वास्थ्य इति मन्त्रेण वैश्विकस्वास्थ्यस्य सुदृढीकरणाय अभियानं प्रारब्धम्।