
फ्रान्स्देशे कैथोलिकचर्चमध्ये यौनदुराचारस्य कार्याणि अद्यापि अग्रे आगच्छन्ति तथा च तेषां विषये खेदं प्रकटयितुं वैटिकनदेशस्य अन्यः विकल्पः नास्ति। क्रमेण एतादृशाः घटनाः अग्रे आगताः यत् पोपः स्थाने स्थाने क्षमायाचनां कर्तुं बाध्यः भवति । केवलं गतवर्षे एव चर्चस्य समितिः एकं आकङ्क्षां प्रस्तुतवती यत् विगत ७० वर्षेषु ३,३०,००० लघुबालानां यौनशोषणं कृतम् अस्ति।
इदानीं नवीनतमः आश्चर्यजनकः वार्ता अस्ति यत् चर्चस्य एव समितिः कालमेव अवदत् यत् ११ पूर्ववर्ती वर्तमानाः वा बिशपाः यौनशोषणस्य दोषी इति निर्णीतः। एतेषु पूर्वः बिशपः अद्यत्वे च कार्डिनल् जीन्-पियरे रिकार्ड् इत्ययं चर्च-अधिकारिषु आरोपितेषु अन्यतमः अस्ति । सः स्वीकृतवान् यत् बहुवर्षेभ्यः पूर्वं सः एकस्याः बालिकायाः यौनशोषणं कृतवान् । न केवलम् एतत्, कार्डिनल् रिकार्ड् इत्यस्य यौनदुराचारस्य स्वीकारः दक्षिणपश्चिमफ्रांस्देशस्य लूर्ड्स्-नगरे फ्रांसीसी-बिशपानां सम्मेलने अपि पठितः
फ्रान्सदेशस्य बिशपसम्मेलनस्य प्रमुखः आर्कबिशपः एरिक् डी मौलिन्स्-ब्यूफोर्टः कथयति यत् यौनदुराचारं कृतवन्तः बिशपाः अनुशासनात्मककार्याणि कर्तुं प्रक्रियां अग्रे गमिष्यति। ब्यूफोर्ट् इत्यनेन पत्रकारैः उक्तं यत् कार्डिनल् जीन्-पियर् इत्यस्य सार्वजनिकस्वीकारवक्तव्येन बिशप् आश्चर्यचकितः अभवत् ।
कार्डिनल् पियरे इत्यनेन स्वीकृतं यत् १४ वर्षीयायाः बालिकायाः दुर्व्यवहारस्य वर्षाणि अभवन् । सः स्वीकृतवान् यत् “पञ्चत्रिंशत् वर्षाणि पूर्वं यदा अहं पारिषदस्य पादरी आसम् तदा अहं १४ वर्षीयायाः बालिकायाः निन्दायाः व्यवहारं कृतवान्” इति । कार्डिनल् अपि अवदत् यत् तस्य व्यवहारेण बालिकायाः उपरि गम्भीराः दीर्घकालीनाः च प्रतिक्रियाः अभवन् इति न संशयः ।
उल्लेखनीयं यत् कार्डिनल् जीन्-पियरे रिकार्ड् २००१ तः २०१९ पर्यन्तं बोर्डो-डायोसिसस्य बिशपः आसीत् । सः अवदत् यत् सः स्वस्य उत्तरदायित्वं पार्श्वे कृत्वा चर्चस्य तस्य कानूनी अधिकारिणां च समक्षं स्वं प्रस्तुतं करिष्यति इति। ७८ वर्षीयः कार्डिनल् अद्य निवृत्तः अस्ति।
फ्रान्सदेशस्य कैथोलिकचर्चस्य यौनशोषणस्य अन्वेषणं कुर्वन् स्वतन्त्रः आयोगः गतवर्षे अवदत् यत् विगतकेषु वर्षेषु चर्चमध्ये विभिन्नेषु पदस्थानेषु सहस्राणि बालशोषणकारिणः कार्यरताः इति द टेलिग्राफ् इति पत्रिकायाः समाचारः। यथा पूर्वं उक्तं, फ्रान्सदेशे चर्च-पुरोहितैः केषाञ्चन ३,३०,००० बालकानां यौनशोषणं विगत-७० वर्षेषु पूर्वमेव उजागरितम् अस्ति । २०२० तमे वर्षे कृते अन्वेषणे ज्ञातं यत् इङ्ग्लैण्ड्-वेल्स-देशयोः कैथोलिक-चर्चः कथितानां यौन-अपराधिनां रक्षणं निरन्तरं कुर्वन् बाल-यौन-दुर्व्यवहारं निवारयितुं असफलः अभवत् ।