केरलस्य राज्यपालः आरिफ मोहम्मदखानः कोच्चिनगरे पत्रकारसम्मेलनात् पक्षपातपूर्णसमाचारस्य आरोपं कृत्वा पत्रकारद्वयं निष्कासितवान्। कोझिकोड-नगरस्य भाकपा-नियन्त्रितकैराली-न्यूज-मीडिया-वन-इत्येतयोः पत्रकाराः तावत्पर्यन्तं न निष्कासिताः तावत् खानः मीडिया-सङ्गठनेन सह संवादं न कृतवान् । “अहं तेषां जनानां सह वार्तालापं कर्तुं न शक्नोमि ये वस्तुतः दलस्य कार्यकर्तारः सन्ति मीडियारूपेण।” अहं कैराली सह न वदिष्यामि। यदि कैराली अत्र अस्ति तर्हि अहं गमिष्यामि।
सः अवदत्, आशासे यत् अत्र कोऽपि मीडिया वनतः नास्ति। अहं भवता सह (Media One) वार्तालापं कर्तुम् न इच्छामि। बहिः गच्छतु। अहं भवद्भिः सह न सम्भाषणं करिष्यामि न च कैरली सह सम्भाषणं करिष्यामि। कृपया… यदि अत्र कोऽपि मीडिया वनस्य कैरालीनगरस्य च अस्ति तर्हि कृपया गच्छतु। एकः क्लिष्टः खानः दावान् अकरोत् यत् मीडिया वन केवलं शाहबानो-प्रकरणस्य प्रतिशोधं गृह्णाति इति । सः अवदत्, भवान् (मीडिया वन) मम विरुद्धं अभियानं चालयति।
यदा अन्ये केचन पत्रकाराः अवदन् यत् राजभवनस्य पीआरओ इत्यनेन सर्वेषां आमन्त्रणं वा आयोजनस्थले अनुमतिः वा इति तदा राज्यपालः अवदत् यत्, तत्र त्रुटिः भवितुम् अर्हति। खानः अवदत्, अहं बहुवारं घोषितवान् यत् अहं कैराली इत्यनेन सह न वार्तालापं करिष्यामि, अहं मीडिया वन इत्यनेन सह न वार्तालापं करिष्यामि। ते मम विरुद्धं सम्पूर्णतया असत्यस्य आधारेण अभियानं चालयन्ति। यदि कस्यचित् राजभवनात् किमपि त्रुटिः कृता अस्ति तर्हि अहं तत् अवश्यमेव अवलोकयिष्यामि।
खानः अवदत् तथापि मया स्पष्टं कृतं यत् अहं कैराली वा मीडिया वन इत्यनेन सह वा न वार्तालापं करिष्यामि। तत् वारं वारं स्पष्टीकृतम् अस्ति। ते मूलतः राजनैतिकजनाः सन्ति ये मीडियां मुखौटं कुर्वन्ति।
कोच्चिनगरे मीडियाभिः सह संवादं कुर्वन् सः अवदत् यत् १५ नवम्बर् दिनाङ्के भाकपा-पक्षस्य राजभवनं प्रति गमनस्य आव्हानस्य सामना कर्तुं सः सज्जः अस्ति। सः अवदत् यत् अहं घोरपरिणामेन तर्जितः अस्मि। घोरपरिणामेन किं तेषां अभिप्रायः ? अहं तस्य सम्मुखीकरणाय सज्जः अस्मि। आगच्छन्तु… अहं तेषां धरनाय सज्जः अस्मि। परन्तु अहं भवद्भ्यः (CPM) अनुरोधं करोमि यत् नवम्बर् १५ दिनाङ्के न स्थापयन्तु, यतः अहं तस्मिन् दिने राजभवने नास्मि। यस्मिन् दिने अहं तत्र उपस्थितः अस्मि तस्मिन् दिने कार्यक्रमः भविष्यति। आरिफ मोहम्मदखानः भाकपां सार्वजनिकविमर्शं कर्तुं चुनौतीं दत्तवान्।