
गुजरातविधानसभानिर्वाचनात् पूर्वं आम आदमीपक्षस्य महती विघ्नः अभवत्। नवम्बर् ४ दिनाङ्के शुक्रवासरे प्रातःकाले सुदान् गाध्वी इत्यस्य मुख्यमन्त्रीपदस्य उम्मीदवारः इति दलेन घोषितम् आसीत् । ततः परं दलस्य बृहत् नेता इन्द्रनीलराजगुरुः दलस्य विरोधं कर्तुं आरब्धवान् । अधुना सः आम आदमीपक्षं त्यक्त्वा पुनः काङ्ग्रेस-पक्षं गतः । सः राजकोटपूर्वतः विधायकः अभवत् ।
वस्तुतः इसुदान् गाध्वी अद्यैव स्वस्य पत्रकारितावृत्तिं त्यक्त्वा स्वस्य भविष्यस्य प्रयासाय राजनीतिस्य मैदानस्य उपरि अवतरत्। राजगुरुः दलं त्यक्त्वा गुजरातस्य सौराष्ट्रक्षेत्रे आप इत्यस्य महती विफलता अभवत् । यत्र सः दलस्य धनेन, शक्तिना च बलवान् आसीत्। राजगुरुः गुजरातस्य धनीविधायकेषु गण्यते । २०१७ तमस्य वर्षस्य निर्वाचने राजगुरुः प्रायः १४० कोटिरूप्यकाणां कुलसम्पत्त्याः विवरणं दत्तवान् ।
आम आदमी दलं त्यक्त्वा सः अवदत् यत् आप जनस्य दृष्टौ धूलिपातस्य कार्यं करोति। सा अपि अवदत् यत् आप इत्यनेन भाजपा सत्तायाः निष्कासनं भविष्यति इति उक्तम्। परन्तु सा काङ्ग्रेसस्य एव क्षतिं कर्तुं आरब्धा अस्ति । अत एव अहं दलं त्यक्त्वा बहिः आगतः। आम आदमी दलस्य क्लेशाः न्यूनतायाः नाम न गृह्णन्ति। इसुदान् गाध्वी इत्यस्य नाम घोषणानन्तरं पाटीदार-नेता गोपाल इटालिया अपि दलेन सह अतीव क्रुद्धः इति समाचाराः प्राप्यन्ते । इटलीदेशः अद्यैव प्रधानमन्त्री नरेन्द्रमोदीविषये टिप्पणीं कृत्वा वार्तायां आसीत्।
गाडवी-नामस्य घोषणां कुर्वन् आप-संयोजकः अरविन्द केजरीवालः उक्तवान् आसीत् यत् एषः आम आदमी-पक्षस्य सीएम-उम्मीदवारः न अपितु गुजरातस्य सीएम-महोदयस्य मुखम् अस्ति। सर्वाणि निर्गमननिर्वाचनानि अङ्गीकृत्य सः अवदत् यत् अस्मिन् समये सर्वाणि निर्वाचनानि असफलाः भविष्यन्ति।