
गुजरातराज्ये विधानसभानिर्वाचनस्य तिथयः घोषणानन्तरं सर्वेषां राजनैतिकदलानां सज्जता तीव्रता कृता अस्ति। एकदा पाटीदार-आन्दोलनात् गुजरात-राजनीत्यां भूकम्पम् आनयत् हार्दिक-पटेलः अधुना भाजपा-राजनैतिक-नौकायां आरुह्य अस्ति । गुजरातविधानसभानिर्वाचने काङ्ग्रेसस्य कार्यरतस्य अध्यक्षस्य हार्दिकपटेलस्य भाजपा टिकटं दातुं शक्नोति। हार्दिकपटेलः स्वस्य राजनैतिकपारीसम्बद्धे निजटीवीसमाचारचैनलाय दत्ते साक्षात्कारे गुजरातनिर्वाचने भाजपायाः विजयस्य दावान् अकरोत्।
साक्षात्कारे हार्दिकपटेलः काङ्ग्रेसपक्षं त्यक्त्वा गमनस्य कारणं वदन् तत्रैव पदं दत्तम्, परन्तु कार्यं कर्तुं न अनुमन्यते इति उक्तवान् । काङ्ग्रेस-पक्षे कार्यवातावरणं नासीत्, यत् सः वर्षद्वयेन एव अवगच्छत् । अतः सः काङ्ग्रेस-पक्षं त्यक्त्वा गन्तुं श्रेयस्करं मन्यते स्म । सः एव काङ्ग्रेस-पक्षं त्यक्तवान् नासीत्, तस्य अतिरिक्तं अन्ये बहवः नेतारः अपि दलं त्यक्तवन्तः ।
हार्दिक पटेलः गुजरातविधानसभानिर्वाचने भाजपाया: विजयस्य दावान् अकरोत्। सः अवदत् यत् गुजरातनिर्वाचने भाजपा १५० तः अधिकानि आसनानि प्राप्स्यति। यदा यदा गुजरातस्य परिचयस्य विषयः आगच्छति तदा तदा वयं प्रधानमन्त्री नरेन्द्रमोदीपार्श्वे तिष्ठामः। वयं मिलित्वा भाजपायाः धमाकेदारबहुमतेन सह सर्वकारं निर्मास्यामः।
हार्दिकः अवदत् यत् भाजपायां सम्मिलितस्य अनन्तरं सः निरन्तरं जनानां मध्ये गच्छति। एतेन सह वयं सामान्यजनेभ्यः राज्यस्य केन्द्रसर्वकारस्य च योजनानां विषये अपि कथयामः। हार्दिक पटेलः गुजरातनिर्वाचने भाजपायाः प्रतिस्पर्धां दत्तस्य आम आदमीपक्षस्य दावानां विषये जिबे गृहीत्वा अत्र किमपि कर्तुं न शक्ष्यामि इति अवदत्। हार्दिकः अवदत् यत् भवन्तः गुजरातनगरे भाजपाविरुद्धे दौडं न सन्ति। भाजपा निर्वाचने धमाकेदारबहुमतेन विजयं प्राप्य सर्वकारस्य निर्माणं करिष्यति।
उल्लेखनीयम् यत् गुजरातविधानसभायां कुलम् १८२ आसनानि सन्ति । अस्मिन् समये राज्ये द्वयोः चरणयोः मतदानं भविष्यति। गुजरातदेशे प्रथमचरणस्य १ दिसम्बर् दिनाङ्के ८९ आसनानि, द्वितीयचरणस्य ५ दिसम्बर् दिनाङ्के ९३ आसनानि निर्वाचने गमिष्यन्ति। तस्मिन् एव काले गुजरातस्य सर्वेषु १८२ सीटेषु मतगणना एकत्र डिसेम्बर् ८ दिनाङ्के भविष्यति।