
-गुजरातरेलवे पीआरओ इत्यनेन एआइएमआईएम इत्यस्य दावान् असत्यः इति
गुजरातरेलवे पीआरओ इत्यनेन स्पष्टं कृतं यत् वन्देभारतरेलयाने शिलापातः न अभवत्। केवलं परिपालनस्य कारणात् काचस्य उपरि उड्डीयमानः शिला गतः आसीत् । वस्तुतः एआइएमआईएम-नेता वारिस पठानः पूर्वदिने दावान् अकरोत् यत् असदुद्दीन ओवैसी अहमदाबादतः सूरतं प्रति वंदेभारत-रेलयानेन गच्छति स्म । अस्याः रेलयानस्य आक्रमणं सूरततः प्रायः २०-२५ कि.मी.
असदुद्दीन ओवैसी विधानसभानिर्वाचनार्थं गुजरातभ्रमणं कृतवान् आसीत् । अस्मिन् काले एआइएमआईएम-प्रवक्ता वारिस पठानः दावान् अकरोत् यत् असदुद्दीन ओवैसी यस्मिन् रेलयाने गच्छति स्म तस्मिन् रेलयाने आक्रमणं कृतम् आसीत् । पठानः दावान् अकरोत् यत् ओवैसी यस्मिन् बर्थे गच्छति स्म तस्य खिडकी शिलाप्रहारेन भग्नम् इति । पीएम मोदीं लक्ष्यं कृत्वा वारिसः अवदत् यत्, “मोदी जी, भवन्तः पाषाणान् वर्षयन्तु वा अग्निं वा वर्षयन्तु, एषा अधिकारस्य वाणी न स्थगिता, न च स्थगिता भविष्यति।” परन्तु अधुना गुजरातरेलवेपीआरओ इत्यनेन अपि अस्य समग्रस्य विषये स्पष्टीकरणं दत्तं, एतानि सर्वाणि दावानि अङ्गीकृतानि च। पीआरओ कथयति यत् शिलापातस्य कोऽपि घटना नासीत्। केवलं परिपालनस्य कारणात् खिडकीयां शिला आहतः आसीत् ।
असदुद्दीन ओवैसी इत्यस्य दलः एआइएमआईएम अपि गुजरातनगरे १८२ विधानसभासीटेषु ४० तः ४५ पर्यन्तं आसनेषु प्रतिस्पर्धां कर्तुं सज्जः अस्ति। अस्य कृते अहमदाबादनगरे त्रीणि, सूरतनगरे च द्वौ आसनौ च दलेन उम्मीदवाराः स्थापिताः। अधुना ओवैसी अस्य विषये अतीव सक्रियः दृश्यते। सः भाजपायाः अपि घोररूपेण लक्ष्यं कृतवान् अस्ति। स्वसम्बोधने सः अवदत् यत् तस्य दलं अन्यायस्य विरुद्धं युद्धं करिष्यति, दारिद्र्यस्य च अन्त्यं करिष्यति।
गुजरातराज्ये आगामिविधानसभानिर्वाचनसम्बद्धे राजनीतिः तीव्रताम् अवाप्नोति। अधुना ओवैसी-पक्षेण कृताः एते दावाः अपि राजनीतिना सह सम्बद्धाः भवन्ति । दलेन पाषाणप्रहारस्य दावान् कृत्वा पीएम मोदीं लक्ष्यं कर्तुं प्रयत्नः कृतः आसीत्। राज्ये प्रथमचरणस्य १ दिसम्बर् दिनाङ्के ८९ आसनेषु मतदानं भविष्यति। तस्मिन् एव काले ५ दिसम्बर् दिनाङ्के द्वितीयचरणस्य ९२ आसनेषु मतदानं भविष्यति। निर्वाचनगणना ८ दिसम्बर् दिनाङ्के भविष्यति।